SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ ७९२ ... भगवतीने पोडशापि पश्चचतुष्कसंयोगाः कार्या: 'एवमेए असीईभंगा' एवमेते अशीतिसं. ख्यका भङ्गा भवन्ति षोडशानां पश्चसंख्पया गुणने अशीतावेव पर्यवसानाव, तत्र गुणने इमे भङ्गाः। कालनीललोहितहारिद्राणामेको भङ्गः १, कालनीललोहित शुक्लानां द्वितीयो भङ्गः २ । कालनीळहारिद्रशुक्लानां तृतीयो भङ्गः ३ । काल. लोहितहारिद्रशुक्लानां चतुर्थों भङ्गः ४ । नीललोहितहारिद्रशुक्लानां पञ्चमो भङ्गः ५, एमिः पञ्चभिरेव उपरोक्तषोडशानां गुणने कृते सति अष्टमदेशिकस्कन्धे चतुर्वर्णानधिकृत्य अशीतिमङ्गा भवन्तीति ॥ - यदि पञ्चवर्णोऽष्टप्रदेशिकः स्कन्धस्तदा स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लश्च १, स्यात् कालन्ध नीलच लोहितश्च हारिद्रश्च शुक्लाश्च २, स्यात् चतुष्क संयोग और नील, लोहित पीत और शुक्ल इनका पांचवां चतुष्क संयोग, इस प्रकार से ये चतुष्क संयोग ५ हैं इनमें से एक एक चतुष्क संयोग के १६-१६ अंग हुए हैं-अतः १६४५८० भंग हो जाते हैं यही बात 'एवमेए पंच चउकसं मोगा, एक्मेए असीई भंगा' इन सूत्रपाठों से प्रकट की गई है। ये ८० भंग अष्टप्रदेशिक स्कन्ध में चार वर्णों को लेकर हुए हैं ऐसा जालना चाहिए। ___यदि वह अष्टप्रदेशिक स्कन्ध पांच वर्णों वाला होता है तो इस संबंध में यहां २६ मंग होते हैं जो इस प्रकार से हैं-'स्थात् कालाश्च, नीलश्च लोहितच, हारिद्रश्च शुक्लश्च १' कदाचित् वह कृष्ण वर्णवाला, नील वर्णवाला, लोहिल वर्णवाला, पीत वर्णवाला और शुक्ल वर्णवाला हो सकता है १ अथया-'स्यात् कालन्थ, नीलश्च, लोहितश्च, हारिद्रश्च, शुक्लाश्च २' वह एक प्रदेश में कृष्ण वर्णवाला, एक प्रदेश અને સફેદ એ ચાર વર્ણના રોગથી પાંચમે ચતુષ્કસંગ એ રીતે પાંચ ચતુષ્કસંગે થાય છે. તેમાં દરેક ચતુષ્કસગમાં ૧૬-૧૬ સોળ સોળ ભંગ ઉપર બતાવેલ કમથી થાય છે. એ રીતે ૧૯=૮૦ એંસી ભગે थाय छे. मे पात 'एबमेए पंच चउकसंजोगा एवमेए असीईभंगा' या सूत्र પાઠથી બતાવેલ છે. આ ૮૦ એંસી ભગે આઠ પ્રદેશવાળા સ્કંધમાં ચાર વણેના ચેગથી થયા છે તેમ સમજવું. જે તે આઠ પ્રદેશવાળ સ્કંધ પાંચ વર્ણોવાળે હોય તે તે પાંચ વર્ણના योगथी मडिया ३६७०पीस लगी थाय छ २ मा प्रभारी छ.-'स्यात् कालश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लश्च१ वा२ ते ४ वाणी, नीर वाणा, લાલ વર્ણવાળે પીળા વર્ણવાળો અને શુકલ વર્ણવાળ હોય છે. ૧ અથવા સ્ટાર कालश्च नीलश्च लोहितश्च हारिद्रश्व शुक्लाश्चर' ते पाताना मे प्रदेशमा
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy