SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ प्रद्रिका टीका श०२० ४०५ सु०६ अष्टप्रदेशिक स्कन्धस्य वर्णादिनि० ७८५ एवं लोहितशुक्ला भ्यामपि चत्वारो भङ्गाः (९) एवं दारिद्रशुक्लाभ्यामपि चत्वारो भङ्गाः (१०) भवन्तीति, एवमेते दश द्विकसंयोगा भङ्गास्तेषां चतुर्भिर्गुणने चत्वारिंशद् ४० द्विक्संयोगिनो भङ्गा भवन्तीति । यदि त्रिवर्णोऽष्टपदेशिकः स्कन्धस्तदा स्यात् कालच नीलश्च लोहितचेति प्रथमः ९, स्यात् कालच नीलच लोहिताश्चेति द्वितीयः २, स्यात् कालश्च नीळाच लोहितश्चेति तृतीयः ३, स्यात् कालच नीलाथ प्रकार से बनते हैं - स्यात् हारिद्रश्च शुक्लश्च १, स्यात् हारिद्रश्च शुक्ला २, स्यात् हारिद्राथ शुक्लश्च ३, स्थात् हारिद्राश्च शुक्लाश्च ४, इस प्रकार से ये द्विक संयोग १० भंग हैं और इन १० द्विक संयोगों में से १-१ कि संयोग के ४-४ भंग होते हैं जो ऊपर में दिखला दिये गये हैं । अतः द्विकसंयोगो भंगों की कुल संख्या ४० आती है । यदि वह अष्टप्रदेशिक स्कन्ध तीन वर्णोंवाला होता है तो वह'स्यात् कालइच, नीलइच लोहितश्च १' कृष्ण वर्णवाला, नीले वर्णवाला और लोहित वर्णवाला हो सकता है १, अथवा स्यात् कालच, नीलश्च लोहिताश्च २' वह एक प्रदेश में कृष्ण वर्णवाला एक प्रदेश में नीले वर्णवाला और अनेक प्रदेशों में लोहित वर्णवाला हो सकता है २, अथवा 'स्यात् कालइच, नीलाइच लोहितश्च ३' वह एक प्रदेश में कृष्ण'स्यात् हारिद्रश्च शुक्लश्च १' अर्धवार ते यीजा मने सह वर्षावाणी हाय छे. १ 'स्यात् हारिद्रश्च शुक्लाश्च२' ४ प्रदेशमां ते यीणा वर्षावाणी होय छे भने भनेङ अहेशोभां सह वायु वाणी होय छे. २ 'स्यात् हरिद्राच शुक्लश्च ३' अने४ प्रदेशोभां ते पीजा वर्षावाणी होय हे तथा अर्ध अद्देशभां सह वायुवाणी होय छे 3 'स्यात् हारिद्राश्च शुक्लाइव ४' अने४ પ્રદેશેામાં તે પીળા વણુવાળા હાય છે અને અનેક પ્રદેશમાં સફેદ વણુ વાળે હાય છે. ૪ આ રીતે દ્વિકસચેાગી ઇસ ભગા થાય છે. આ દસે દ્વિકસ ચાગામાં ૧-૧ એક એક દ્વિકસ’ચાગના ૪-૪ ચાર ચાર ભગા થાય છે. જે ઉપર બતાવવામાં આવ્યા છે. એ રીતે દ્વિકસ’ચૈાગી ભગાની કુલ સ`ખ્યા ૪૦ ચાળીસ થાય છે જો તે આઠ પ્રદેશવાળા સ્કંધ ત્રણ વણુ વાળા હાય તા તે આ પ્રમાણે भावाशेवाण हो राडे छे- 'स्यात् कालश्च नीटइच लोहितश्च ११ अर्धवार તે કાળા વણુ વાળા, નીલ વણુવાળા અને લાલ વણ'વાળા હાય છે. ૧ અથવા 'स्यात् कालश्च नीलश्च लोहिताश्च २' थे अहेशभां ते કાળા વણવાળા હાય છે. કાઇ એક પ્રદેશમાં નીલ વણુ વાળા હાય છે. અનેક પ્રદેશમાં લાલ वालु वाणी होय छे. २ अथवा 'स्यात् कालश्च नीलाश्च लोहितश्च३' शु भ० ९९
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy