SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ प्रचन्द्रिका टीका श०२० उ०५ सु०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७७५ शीताः देश उष्णो देशाः स्निग्धाः देशा रूक्षा इति द्वादशः १२, देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति त्रयोदशः १३ | देशाः शीताः देशा उष्णाः देश: स्निग्धो देशा रूक्षा इति चतुर्दशः १४ | देशाः शीताः देशा उष्णाः देशाः स्निग्धाः देशो रूक्ष इति पञ्चदशः, देशाः शीताः देशा उष्णाः देशाः स्निग्धाः, देश: उष्णः, देशाः स्निग्धाः, देशाः रूक्षाः १२, देशाः शीताः, देशाः उष्णाः देशः स्निग्धः, देशी रूक्षः १३, देशाः शीताः, देशाः उष्णाः देश: स्निग्धः, देशाः रुक्षाः १४, देशाः शीता', देशा उष्णाः, देशाः स्निग्धाः देशो रूक्षः १५ इन भङ्गों के अनुसार वह अनेक देशों में शीत स्पर्शवाला, एक देश में उष्ण स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है १०, अथवा - अनेक देशों में वह शीन स्पर्शवाला, एकदेश में उष्ण स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है ११ अथवा अनेक देशों में शीत स्पर्शवाला, एक देश में उष्ण स्पर्शवाला, अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है १२ अथवा - अनेक देशों में शील स्पर्शवाला, अनेक देशों में उष्ण स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है १३, अथवाअनेक देशों में शीत स्पर्शवाला, अनेक देशों में उष्ण स्पर्शवाला, एक देश में स्निग्ध स्पर्शवाला, और अनेक देश रूक्ष स्पर्शवाले हो सकते એક દેશમાં ઉષ્ણુ સ્પર્શીવાળા હાય છે. અનેક દેશામાં સ્નિગ્ધ-ચિકણા સ્પર્શે - વાળે હાય છે. અને એક દેશમાં રૂક્ષ સ્પર્શીવાળો હાય છે આ અગીયારમા अग छे. ११ 'देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षाः १२ અથવા તે પેાતાના અનેક દેશોમાં ઠંડા પશવાળા હાય છે. એક દેશમાં ઉષ્ણુ સ્પશવાળા હોય છે, અનેક દેશામાં સ્નિષ ચિકણા સ્પવાળા ડાય छे. तथा अनेऊ देशोभां इक्ष स्पर्शवाणी होय छे. १२ ' देशाः शीताः देशा उष्णाः देश : स्निधः देशो रूक्षः १३' अथवा ते चताना भने देशभांडी સ્પર્શવાળા હાય છે, અનેક દેશોમાં ઉષ્ણુ સ્પશવાળો હાય છે એક દેશમાં स्निग्ध भने ४ देशमां ३क्ष स्पर्शवाणी होय छे. १३ ' देशाः शीताः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः १४' अथवा भने देशोभां उडा स्पर्शવાળો હાય છે અનેક દેશામાં ઉષ્ણુ સ્પર્શ વાળો હાય છે, એક દેશમાં સ્નિગ્ધ સ્પર્શ વાળો હાય છે. તથા અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો 'देशाः शीताः देशा उष्णाः - देशाः स्निग्धाः देशो रूक्षः १५' · હાય છે. ૧૪ अथवा भने
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy