SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ भगवतीस ७७ सर्व उष्णो देशाः स्निग्धाः देशा रूक्षा इति चतुर्थः ४ एवं सर्वः स्निग्धो देश: शीतो देश उष्णः, अनापि चत्वारो भङ्गाः ४, तथा सर्वः रूक्षो देशः शीतो देशउष्णः अत्रापि चत्वारो भङ्गाः ४ । एते सर्वे त्रिस्पर्शे पोडश भङ्गा भवन्ति इति । सर्वः उष्णः देशाः स्निग्धाः, देशी रूक्षः ३, सर्वः उष्णः, देशाः स्निग्धाः, देशाः रूक्षाः ४' इन चार अंगों के अनुसार वह सर्वांश में उष्णस्पर्श वाला, एकदेश में स्निग्ध स्पर्श वाला, और एकदेश में रुक्ष स्पर्शवाला हो सकता है १ अथवा - सर्वांश में उष्ण स्पर्शवाला, एकदेश मैं स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला भी हो सकता है २, अथवा - सर्वांश में उष्ण स्पर्शवाला अनेक देशों में स्निग्ध स्पर्श वाला और एकदेश में रूक्ष स्पर्शवाला हो सकता है ३ अथवा सर्वांश उष्ण स्पर्श बाला अनेक देशों में स्निग्ध स्पर्शवाला और अनेक देशों में रूक्ष स्पर्शवाला भी हो सकता है ४, इस प्रकार के ये ४-४ भंग शीत और उष्ण की प्रधानता करके बनाये गये हैं, अब इनके व्यत्यय से जो ४-४ भंग बनते हैं वे इस प्रकार से हैं- 'सर्वः स्निग्धः देशः शीतः देश उष्णः १, सर्वः स्निग्धः देशः शीतः देशा उष्णाः २' सर्वः स्निग्धः देशाः शीताः देश उष्णः ३, सर्वः स्निग्धः देशाः शीताः देशा उष्णाः ४' इन भङ्गों के अनुसार वह सर्वांश में स्निग्ध स्पर्शस्निग्धः देशाः रूक्षाः २' अथवा सर्वांशमां ते उष्णु स्पर्शवाजी, अहेशभां સ્નિગ્ધ-ચિકણા સ્પવાળા અને અનેક દેશામાં રૂક્ષ પશવાળા પણ થઈ श छे. २ " सर्वः, उष्णः देशाः स्निग्धाः देशोः रूक्षः ३' अथवा सर्वांशभां ते ઉષ્ણુ સ્પર્શવાળા હોય છે અનેક દેશામાં સ્નિગ્ધ—ચિકણા સ્પવાળો તથા देशमां इक्ष स्पर्श'वाजो होय छे. 3 'सर्व उष्णः देशाः स्निग्धाः देशाः रूक्षाः४' अथवा सर्वांशमां ते उष्णयु स्पर्शवाज़ो भने देशोभां ते स्निग्धચિકણા પવાળો તથા અનેક દેશેામાં રૂક્ષ સ્પશવાળા હાય છે, ૪ આજ પ્રમાણેના ૪-૪ ચાર ચાર ભંગા ઠંડા અને ઉના સ્પર્શની પ્રધાનતામાં થાય છે. હવે આ સ્પર્શોના ઉલ્ટાસુલ્ટી ફેરફારથી જે ચાર ચાર ભગા થાય છે ते ताववामां आवे छे. 'सर्वः स्निग्धः देशः शीतः देश उष्णः १' ते सर्वांशथी સ્નિગ્ધ સ્પવાળા તથા એક દેશમાં ઠંડા સ્પર્શવાળો અને એક દેશમાં ઉષ્ણ स्पर्शवाणी होय छे १ 'सर्वः स्निग्धः देशः शीतः देशा उष्णाः २' अथवा ते સર્વાંશમાં સ્નિગ્ધ~ચિકણા સ્પશવાળા હાય છે. એક દેશમાં ઠંડા સ્પર્શ વાળા तथा अने शोभां पशु स्पर्शवाणी हे शडे छे. २ 'बर्वः स्निग्धः देशाः शीताः देश उष्णः ३' अथवा सर्वांशमां ते स्निग्ध स्पर्शवाणी होय छे भने -
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy