SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ मैचन्द्रिका टीका श०२० उ०५ ०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७६७ कषायश्च अम्लश्च मधुरश्चेति षोडशो भङ्गः १६ । 'एए सोलस भंगा' एते उपर्युक्ताः पश्चकसंयोगे पोडश भङ्गा भवन्तीति । ' एवं सन्नमेए एक्कगदुयगतिथगचउकगपंचगसंजोगेणं दो सोला भंगसया भवंति एवं यथोक्तप्रकारेण सर्वे एते एककद्विक - त्रिक-चतुष्क - पश्चक - संयोगेन षोडशाधिकशतद्वयाः २१६ भङ्गा भवन्तीति । तत्रा संयोगिनो भङ्गाः पञ्च ५, द्विक्संयोगिनो भङ्गाः चत्वारिंशत् ४० त्रिक.संयोगिनो भङ्गाः अशीतिः ८०, चतुष्क संयोगिनो भङ्गाः पञ्चसप्ततिः ७५, पञ्चक संयोगिनो भङ्गाः षोडश १६, सर्व संकलनया रसानाश्रित्य सप्तमदेशिक स्कन्धस्य षोडशाधिकद्विशतममाणा भङ्गाः २१६ भदन्तीति । रसानां भङ्गान निरूप्य स्पर्शभङ्गान् दर्शयितुमाह - ' फासा जहा चउप्पएसियस्स' स्पर्धा यथा चतु प्रदेशिकस्य येनैव प्रकारेण चतुःप्रदेशिक स्कन्धप्रकरणे स्पर्शस्य भङ्गाः कथितास्तेनैव प्रका रसवाला और एक प्रदेश मधुर रसवाला हो सकता है १६, 'एए सोस भंगा' ये उपरोक्त १६ भंग पंचक संयोग में होते हैं 'एवं सूत्रमेए एकग-दुषग-तियग- चउक्क - पंचग-संजोगेणं दो सोला भंगसया भवति' इस प्रकार से ये सब असंयोगी५, द्विक्संयोगी ४०, त्रिसंयोगी८०, चतुष्कसंयोगी ७५ और पंचकसंयोगी १६ भंग सब मिलकर यहाँ २१६ होते हैं, इस प्रकार से रसों के भङ्गों की प्ररूपणा करके स्पर्शो' के भंगों को दिखाने के लिये - ' फासा जहा चउप्पएसियस्स' सूत्रकार ने ऐसा यह सूत्र कहा है - इसके द्वारा उन्होंने यह समझाया है कि जिस प्रकार से चतुष्प्रदेशिक स्कन्ध के प्रकरण में स्पर्शविषयक भंग प्रकट किये जा चुके हैं वैसे ही वे भंग इस सप्तप्रदेशिक स्कन्ध के प्रकरण में भी ખાટા રસવાળો હોય છે. અને એક પ્રદેશ મીઠા રસવાળો હૈાય છે. આ સેાળમા लौंग छे. १६ 'एए सोलस भंगा', आ सोण लगो पांयना सयोगभां थाय छे, ' एवं सव्वमेए एक्कग - दुयग-तियग- चउक्क- पंचगसंजोगेणं दो खोला भंग खया भवंति' या रीते या तभाभ लौंगो भेटले ! असयोगी य पांथ, मे सयोगी ૪૦ ચાળીસ, ત્રિકસ'ચેાગી ૮૦ એ.સી, ચાર સચેાગી ૭૫ ૫'ચેતેર અને પાંચ સચેાગી ૧૬ સેાળ એમ કુલ ર્મળીને ૨૧૬ ખસેા ને સાળ ભગા થાય છે. આ પ્રમાણે રસ વિષયના ભગા મતાવીને હવે સ્પર્શે સાઁબધી ભંગા मतावतां सूत्रार आहे - ' फासा जहा चउत्प एसियस्स' मा सूत्रथी सूत्रारे એ સમજાવ્યું છે કે ચાર પ્રદેશવાળા સ્કંધના પ્રકરણમાં જે પ્રમાણે સ્પશ સબધી ભંગા બતાવવામાં આવ્યા છે. એજ પ્રમાણેના સ્પર્શી વિષયક ભગ આ સાત પ્રદેશવાળા સ્કંધના પ્રકરણમાં પશુ સમજવા. જેમકે તે સાતપ્રદેશ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy