SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ प्रमेयान्द्रका टीका श०२० उ०५ सू०५ सप्तप्रदेशिकस्कन्धस्य वर्णादिनि० ७५५ "यदि निरसस्तदा स्यात् तिक्तश्च कटुकश्च कपायश्चेति मयमः १, स्यात् तिक्तश्च कटुकश्च कषायाश्चेति द्वितीयः २, रूपात् तितश्च वटुकाश्च कपायश्चति तृतीयः ३, स्यात् तिक्तश्च कटुझाश्च कपायाश्चेति चतुर्थ: ४, स्यात् तिताश्च कटुकश्च कपा'यश्चेति पञ्चमः ५, स्यात् तिक्ताश्च कटुकश्च कषायाश्चेति पष्ठः ६ । रयात् तिक्ताश्च कटुकाश्च कषायश्चेति सप्तमः ७, स्यात् तिक्ताश्च कटुकाश्व कपायाश्चेत्यष्टमो भङ्गः ८, एवमेते तिक्त-कटु-कपाययोगे अष्टौ भङ्गाः ८ । तिक्तकटुकपायात्मकरसकी प्रधानता वाले २ और अम्ल रस की प्रधानता वाला १ सब मिल कर १० संयोग होते हैं और इन १० संयोगों में से प्रत्येक एक २ संयोग के ४-४ भंग होते हैं इस प्रकार कुल भंग यहां ४० हो जाते हैं। ___यदि वह सप्तप्रदेशिक स्कन्ध तीन रसों वाला होता है तो इस सामान्य कथन में वह 'स्थात् तिक्तश्च, कटुकाश्च कषायश्च १' कदाचित् तिक्त रस वाला, कटुक रसवाला और कषाय रसवाला हो सकता है १, अथवा स्यात् तिक्तश्च कटु कश्च कषायाश्च' २ कदाचित् वह अपने एक प्रदेश में तिक्त रसवाला एक प्रदेश में कटुक रसवाला और अनेक प्रदेशों में-५ प्रदेशों में कषाय रसवाला हो सकता है २, अथवा-'स्थात् तिक्तश्च, कटुकाश्च, कषायश्च' एक प्रदेश उसका तिक्त हो सकता है, अनेक प्रदेश उसके कटुक रसवाले हो सकते हैं और एक प्रदेश उसका कषाय रसवाला हो सकता है ३, अथवा 'स्यात વાળા ૪ ચાર સંગે કડવા રસની પ્રધાનતાવાળા ૩ ત્રણ ભાગે કષાય રસની પ્રધાનતાવાળા ૨ બે અંગે અને ખાટા રસની પ્રધાનતાવાળો ૧ એક ભંગ એમ બધા મળીને દસ સંગ થાય છે અને આ દસ સંગામાં દરેક એક એક સંગના ૪-૪ ચાર ચાર બંગે થાય છે. આ રીતે કુલ ૪૦ ચાળીસ ભંગ થાય છે. જે તે સાત પ્રદેશવા સકંધ ત્રણ રસવાળે હોય તે તે આ પ્રમાણેના अY सीवाणो मा सामान्य ४थनमा 45 श है-'स्यात् रिक्तश्च कटुवश्च कषायश्च' ४१२ ते तीमा २सयो भने 8वार ४ २सवाणी तथा वार षाय-तुस २सवाणे हाय छ । अथवा स्यात् तिक्तच 'कटुकच कपायाश्च २' वा तपाताना मे प्रदेशमा तीमा २सपाजो मे પ્રદેશમાં કડવા રસવાળે અને અનેક પ્રદેશમાં પાચ પ્રદેશમાં કષાય-તરા २सवाणो डाय छे. २ अथवा 'स्यात् तिक्तश्च कटुकाश्च कपायश्च ३'aपोताना એક પ્રદેશમાં તીખ રસવાળો હોય છે. અનેક પ્રદેશમાં કડવા રસવાળો હોય છે, તથા કઈ એક પ્રદેશમાં કષાય-તુરા રસવાળો હોય છે. ૩ અથવા
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy