SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ ७५३ भगवती सूत्रे कंटाळावेति चतुर्थः । (६) एवं कटुमेधुरयोर्योगेऽपि चत्वारो भङ्गा भवन्ति - बटुकन मधुरथेति प्रथमः १, म्यात् कटुक मधुराचेति द्वितीयः २, tara near धुरथेति तृतीयः ३ स्यात् कटवश्च मधुराचेति चतुर्थः ४, तृतीयः ३, स्यात् कवचम्लाश्चेति चतुर्थः ४, इन भंगों के अनुसार वह कदाचित् कटु और अम्ल हो सकता है १ कदाचित् वह एक प्रदेश मैं as रसाला और अनेक प्रदेशों में अम्ल रसाला हो सकता है २ कदाचित् वह अनेक प्रदेशों में कटु रसाला और एक प्रदेश में अम्ल रखवाला हो सकता है ३ अथवा कदाचित् वह अनेक प्रदेशों में कटु tearer और अनेक प्रदेशों में अम्ल रसवाला हो सकता है इसी प्रकार से कटु और मधुर रस के योग में भी चार भंग हो सकते हैं यथा- 'कटुकश्च मधुरश्चेति प्रथमः १ स्यात् कटुकच मधुराचेति द्वितीयः २ स्यात् करवश्च मधुरश्चेति तृतीयः ३ स्यात् कंटवश्यं मधुराश्चेति चतुर्थः ४, इन के अनुसार वह कदाचित् कटु और मधुर भी हो सकता हैं १ कदाचित् वह एक प्रदेश में कटु और अनेक प्रदेशों में मधुरं हो सकता है २ कदाचित् वह अनेक प्रदेशों में कटु और एकप्रदेश में मधुर हो सकता है ३ अथवा कदाचित् वह अनेक प्रदेशों में कटु रसवाला और अनेकप्रदेशों में मधुर रसवाला छे. भेभडे-'श्यात् कटुकरच अम्लश्चेति प्रथमः १' अधवार ते उडवा रसवाणेो मने अवि र माटा रसवाणी होय छे. १ 'स्यात् कटुकरच अम्हारचेति द्वितीय: २ કેાઈવાર તે એક પ્રદેશમાં કડવા રસવાળે અને અનેક પ્રદેશેામા ખાટા રસवाणो डाय-छे. २ 'स्यात् कटुकाश्चाम्लश्चेति तृतीयः ३' अर्धवार ते भने प्रदेशामां *ईवा रसवाणा भने थे! प्रदेशमां भाटी रसवाणी होय छे. 3 'स्यात् कटुकाईचाम्लाश्चेति चतुर्थः४' अथवा अर्धवार ते मने अशोभां वा रसवाणा भने अने પ્રદેશે!મા ખોટા રસવાળા હેાય છે. જે આજ પ્રમાણે કડવા અને મીઠા રસના યાગથી चलु यार लगी थाय छे. मडे- 'कटुकश्च मधुरश्चेति प्रथमः १' वार ते अव रसवाणी मने भीठा रसंवाणी होय छे. १ 'स्यात् कंटुकश्च मधुराश्चेति द्वितीयः २' अर्धवार ते मे प्रदेशमां वा रसषाणो भने भने अशोभ 'भीठा रेसवाणी होय छे. २ 'स्यात् कटवंश्च मधुरश्चेति तृतीयः ३' अर्धवार ते અનેક પ્રદેશેામાં કડવા રસવાળે અને એક પ્રદેશમાં મીઠા રસવાળા થાય છે.૩ " स्यात् केटवरच मधुराश्चेति चतुर्थ : ४' अर्धवार ते सने अहेशोभां કડવા રસવાળા અને અનેક પ્રદેશેામાં મીઠા રસવાળા હાય છે. ૪ આજ રીતે કષાય
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy