SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भंगवतीसूत्र विउठबइ जाव णो तं जहा विउठबइ तत्थ णं जे से अमायि सम्मदिहिउववन्नए असुरकुमारे देवे से उज्जुयं विउव्विस्सामीति जाव तं तहा विउठवइ। दो भंते! नागकुमारा० एवं चेव जाव थणियकुमारा वाणमंतरजोइसियवेमाणिया एवं चेव। सेवं भंते! सेवं भंते ! त्ति सू०४॥ अटारसमे लए पंचमोदेसओ समत्तो। छाया-द्वौ भदन्त ! अमुरकुमारौ एकस्मिन् अमुरकुमारावासे असुरकुमारदेवतया उपपन्नौ तत्र खलु एकोऽसुरकुमारो देव ऋजु विकुर्विष्यामि इति ऋजु विकुर्वते वक्र विकुर्विष्यामीति वक्र विकुर्वते यद् यथेच्छति वत् तहा विकुर्वते । एकोऽसुरकुमारो देव ऋजु विकुर्विष्यामीति वक्र विकुर्वते वक्र विकुर्विष्यामीति ऋजु विकुर्वते यद् यथेच्छति तत्तथा न विकुर्वते तत् कथमेतत् भदन्त ! एवम् ? गौतम ! असुरकुमारा देवाः द्विविधाः प्रज्ञप्ता तथा मायिमिथ्यादृष्टयुपपन्नकाश्च अमायि सम्यग्दृष्टयुपपन्नकाश्व, तत्र खलु यः स मायि मिथ्यादृष्टयुपपन्नकोऽसुरकुमारो देवः स खल्लु ऋजुकै विकुर्विष्यामीति वक्रं विकुर्वते यावत् नो तत्तथा विकुर्वते तत्र खलु यः सोऽमायि सम्यग्दृष्टयुपपन्नकोऽप्रकुमारो देवः स ऋजु विकुर्विष्यामीति यावत् तत् तथा विकुर्वते । द्वौ भदन्त ! नागकुमारौ० एवमेव एवं यावत् स्वनितकुमाराः। वानव्यंतरज्योतिष्कवैमानिका एवमेव तदेवं भदन्त ! तदेवं भदन्त इति ॥५०॥ अष्टादशशते पंचमोद्देशका समाप्तः ॥ टोका--'दो भंते ! अनुरकुमारा' द्वौ भदन्त ! असुरकुमारौ 'एगंसि असुरकुमारदेवत्ताए उववन्ना' असुरकुमारदेवतया उत्पन्नौ 'तस्थ णं एगे अमुरकुमारे आयुका संवेदन कहा जा चुका है अब इसी विषय में जो विशेष धक्तव्यता है वह कही जा रही है । 'दा भंते ! असुरकुमारा एगंसि असुरकुमारावासंति' इत्यादि। टीकार्थ-इस सूत्र द्वारा गौतमने प्रभु से ऐसा पूछा है कि 'दो આયુર્મનું સંવેદન પહેલાં કહેવાઈ ગયું છે. હવે આ વિષયમાં જે વિશેષ કથન છે. તે કહેવામાં આવે છે. "दो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि" साथ-सा सूत्रथी गौतम स्वामी प्रभुने भयुपूछ\-"दोभते !
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy