SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू०४ पदेशिकस्कन्धस्यं वर्णादिनि० ७२३ नीलए य लोहियए य हालिइए य सुकिल्लए य१२, सिय कालगा य नीलए य लोहियगे य हालिदए य सुकिल्लागा य१३, सिय कालगाय नीलएय लोहियएय हालिहगा य सुकिल्लए य१४ सिय कालगा य नीलएय लोहियगा य हालिद्दए य सुकिल्लए य १५, सिय कालगा य नीलए लोहियगाय हालिदए य सुकिल्लए य१५, सिय कालगा य नीलगाय लोहियए य हालिदए य सुकिल्लए य१६, एए सोलस भंगा, एवं सव्वमेए एक्कग- दुयग-तियग- चउक्कग पंचग-संजोगेणं दो सोला भंगसया भवंति । गंधा जहा चउप्पएसिस्स' रसा जहा एयस्स चेव वन्ना, फासा जहा चउप्पएसियस्स रसा जहा एयस्स चेव वन्ना, फासा जहा चउप्पएसिस्स ॥सू०५॥ छाया - सप्तप्रदेशिकः खलु भदन्त | कतिवर्णः कतिगन्धः, कतिरसः कतिस्पर्शः प्रज्ञप्तः, एवं यथा पञ्चप्रदेशिको यावत् स्यात् चतुःस्पर्शः प्रज्ञप्तः, यदि एकवर्ण, एवमेकवर्ण - द्विवर्ण-त्रिवर्णाः यथा पद्मदेशिकस्य । यदि चतुर्वर्णः स्यात् कालच नील लोहितश्च दारिद्रश्च १, स्यात् कालच नीलच लोहितव हारिद्राय २, स्यात् कालश्च नीलच लोहिताश्च हारिद्रव ३, एवमेते चतुष्कसंयोगेन पञ्चदशभङ्गा भणितव्याः यावत् स्यात् कालाच नीलाच लोहिताश्व हारिद्रव १५ । एवमेव पञ्चचतुष्कसंयोगा ज्ञातव्याः, एकैकस्मिन् संयोगे पञ्चदश भङ्गाः सर्वे एते पञ्चसप्ततिभङ्गा भवन्ति । यदि पश्चवर्णः स्यात् कालश्च नीलश्च लोहितश्व हारिद्रव शुक्लच, १, स्याद कालच नीलश्च लोहितश्च दारिद्रश्व शुक्ला २, स्यात् कृष्णश्च नीलम् लोहितश्व हारिद्राय शुक्लश्च ३, रयात् कालच नील लोहितश्च हारिद्रार्थ शुक्लाच ४, स्यात् कालच नीलम लोहिताश्च हारिद्र्य शुक्लध ५, स्यात् कालथ नtor लोहिताश्च हारिद्रश्च शुक्लाश्च ६, स्वात् कालश्च नीलश्च लोहिताश्व हारिद्राश्र शुक्लश्च ७, स्यात् कालश्च नीलाश्च लोहितश्व हारिद्रश्व शुक्लश्च ८, स्यात् कालच नीलाश्च लोहितश्च हारिद्रश्च शुक्लाश्व ९, (यत् कृष्णश्च नीलाइच लोहितश्च हारिद्राश्च शुक्लश्व १०, स्यात् कालश्च नीलाश्च लोहिताश्च हारिद्रश्च शुक्लश्च ११, स्यात् कृष्णाश्च नीलश्च लोहितश्च हारिद्राश्च शुक्लश्च १२, स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च १३ स्यात् कालाच atest लोहितश्व हारिद्राश्च शुक्लश्व १४, स्यात् कालाइच नीलश्च लोहिताश्च
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy