SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ प्रेमन्द्रिका टीका श०२० उ०५ ०४ पट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ७१९ देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति पञ्चमः ५, देशः शीतो देशा उष्णाः देश: स्निग्धो देशा रूक्षा इति षष्ठः, ६, देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशी रूक्ष इति सप्तमः ७, देशः शीतो देशा उष्णाः देशाः स्निग्धाः देशा रूक्षा इत्यष्टमः ८, देशाः शीताः देश उष्णो देशः स्निग्धो देशो रूक्ष इति नवमः ९, हैं ४, अथवा - 'देशः शीतः देशा उष्णः देशः स्निग्धः देशो रूक्षः ५' एकदेश उसका शीत अनेक देश उसके उष्ण एक देश उसका स्निग्ध और एकदेश उसका रूक्ष स्पर्श वाला हो सकता है ५, अथवा 'देश: शीतः देशा उष्णा देशः स्निग्धः देशाः रूक्षा: ६' एकदेश उरुका शीन अनेक देश उसके उष्ण एकदेश उसका स्निग्ध और अनेक देश उसके रूक्ष स्पर्श वाले हो सकते है ६, अथवा - देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशः लक्षः ७' एक देश उसका शीत होता है अनेक देश उसके उष्ण होते हैं अनेक देश उसके स्निग्ध होते हैं और एकदेश उसका रूक्ष होता है ७, अथवा - 'देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षाः ८' एकदेश उसका शीत अनेक देश उसके उष्ण अनेक देश उसके स्निग्ध और अनेक देश उसके रूक्ष हो सकते हैं ८, अथवा - 'देशाः शीताः देश उष्णः देशः स्निग्धः देशो रुक्षः ९' छे. माँ थोथो लौंग छे ४ अथवा ' देश. शीः देशा उणाः देशः स्निग्धः देशो रूक्षः ५' तेना मे६द्देश ठंडा स्पशवाणी होय . त्र देशी उष्णुस्पर्श वाजा હાય છે. એકદેશ સ્નિગ્ધ—ચિકણા સ્પવાળા હાય છે તથા એક દેશ ક્ષ स्पर्शवाणी होय छे, त्या पांयभो लंग छे. य अथवा - 'देशः शीतः देशा उष्ण:: देशः स्निग्ध' देशाः रूक्षः ६' तेने। उद्देश डंडास्पर्शवाणी होय छे. તેના અનેક દેશેા ઉષ્ણુ સ્પર્શવળા હાય છે એક દેશ સ્નિગ્ધ સ્પવાળા હાય છે, તથા તેના અનેક દેશેા રૂક્ષ સ્પવાળા હાય છે, અહિયાં અનેકદેશે કહેવાથી અમ્બે પ્રદેશ ગ્રહણુ કર્યાં છે. તેમ સમજવુ. આ છઠ્ઠો ભ`ગ છે અથવા 'देशः शीतः देशा उष्णाः देशाः स्निग्धा देश: रूक्षः ७' तेन मे देश ठंडा स्पर्श - વાળા હાય છે. અનેક દેશે! એ દેશેા ઉષ્ણુસ્પર્શવાળા હેાય છે. અનેકદેશે--એ દેશા સ્નિગ્ધ-ચિકણા પવાળા હેાય છે. તથા એક દેશરૂક્ષ પશવાળા હાય छे मा सातभा जंग छे, ७ अथवा 'देशः शीत. देशा उष्णाः देशाः स्निग्धाः देशाः रुक्षाः ८' तेने। थेऽद्देश 'हास्यर्शवाणी होय छे. मने! हे ! उष्णुस्पर्श'वाजा होय છે અનેક દેશે સ્નિગ્ધ-ચિકણા સ્પવાળા હાય છે. તથા અનેક દેશેા રૂક્ષस्पर्श'वाजा होय हे मा आउभो लगछे ८ अथवा 'देशाः शीताः देश उष्णः देशः
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy