SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२० उ०५ सू०४ पट्रप्रदेशिकस्कन्धे वर्णादिनिरूपणम् ७१५ भङ्गः १, सर्वः शीतो, देशः स्निग्धो, देशा रूक्षा इति द्वितीयो भङ्गः २, सर्वः शीतः देशाः स्निग्या देशो रूक्ष इति तृतीयः ३, सर्वः शीतो, देशाः स्निग्धाः, देशा रूक्षा इति चतुर्थः ४ । सर्व उष्णो देशः स्निग्धो देशो रूक्षा, इति द्वितीयत्रिकम् । देश उसका स्निग्ध और एकदेश उसका रूक्ष हो सकता है १ अथवा-'सर्वः शीतः देशः स्निग्धः देशाः रूक्षाः २' सर्वांश में यह शीत स्पर्श वाला हो सकता है एकदेश उसका स्निग्ध स्पर्शाला हो सकता है और अनेक देश लक्ष पर्श वाले हो सकते हैं २ अथवा'सर्वः शीतः देशाः स्निग्धाः देशो रूक्षः ३' सर्वाश में वह शीत हो सकता है अनेक देश उसके स्निग्ध स्पर्श वाले हो सकते हैं और एकदेश उसका रूक्ष हो सकता है ३ अथवा-'सर्वः शीतः देशाः स्निग्धाः देशाः रूक्षा ४' सर्वांश में वह शीतस्पर्श घाला हो सकता है अनेक देशों में वह स्निग्ध स्पर्शवाला हो सकता है और अनेक देशों में वह रुक्षस्पर्श बाला हो सकता है ४ यह प्रथम त्रिक है अथधा-'सर्व उष्णा देशः स्निग्धः देशोः रूक्ष.' वह अपने सर्वाश में उष्णस्पर्श वाला एक देश में स्निग्ध स्पर्श वाला और एक दूसरे देश में वह रूक्ष स्पर्शवाला हो सकता है इस प्रकार का यह द्वितीय त्रिक है इस द्वितीय त्रिकमें भी इसी प्रकार से ४ भंग होते हैं जो इस प्रकार से है-'सर्व उष्णः તેને એકદેશ સ્નિગ્ધ સ્પર્શવાળ હોય છે તેને એકદેશ રૂક્ષસ્પર્શવાળે हाय छे. मा पो छ १ मा 'सर्वः शीत. देशः स्निग्धः देशाः રાક્ષસર્વ અંશોથી તે ઠડાWવાળા હોય છે તેને એકદેશ નિધ સ્પર્શવાળો હોય છે. અને અનેક દેશે રૂક્ષસ્પર્શવાળા હોય છે. આ બીજે 2. २ मा 'सर्वः शीतः देशाः स्निग्धाः देशो रूक्षः ३' ते सशिथी ઠંડા સ્પર્શવાળ હોય છે. તેના અનેક દેશે સિનગ્ધ સ્પર્શવાળા હોય છે. । ३६ २५ वा य छ ३ 'सर्वः शीतः देशाः निग्धाः देशाः રક્ષા જ સર્વ શથી ઠડા સ્પર્શવાળે ય છે અનેક દેશોમાં તે સ્નિગ્ધ-ચિકણા સ્પર્શવાળો હોય છે. અને અનેક દેશમાં તે રૂક્ષસ્પર્શ. વાળો હોય છે. ૪ આ પ્રથમ ત્રણ સ ચોગી ૪ ચાર અંગે કહ્યા छ. अथवा 'सर्व उष्णः देशः स्निग्धः देश. रूक्षः १' ते पाताना सशिथा ઉણુશવાળ હોય છે. એકદેશમાં સ્નિગ્ધ સ્પર્શવાળો હોય છે. અને એક દેશમાં રૂક્ષસ્પર્શવાળ હોય છે. આ રીતે બીજે ત્રિકસંગી અંગ છે. આ भी नियोगीमा ५ ४ स थाय छे. २ मा शत छ. 'सर्व उष्णः
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy