SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२० उ०५ १०४ पट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ७०७ प्रथमः १, स्यात् तिक्तश्च कटुकश्च कपायाश्चेति द्वितीय: २, स्यात् विक्तश्च कटुझाश्च 'कपायश्चेति तृतीयः३, श्यात् तिक्तश्च अटुकाश्च कषायाश्चेति' चतुर्थः४, स्यात् तिक्ताश्च कटुकश्च कषायश्चेति पञ्चमः५, स्यात् तिक्तांश्च कटुकश्च ।" कषायाश्चेति षष्ठ.६, स्यात् विताश्च कटुकाश्च कपायश्चेति सामा७, स्यात् । तिक्ताश्च कटुझाश्च कपायाश्वेति अष्टना८, एवमेते अष्टौ भङ्गा भवन्ति । एवमेते , में कषायरस बोला हो सकता है , अधो-एक प्रदेश में वह तिक्तं ', रस वाला अपने अनेक प्रदेशों में-चार प्रदेशों में कटुक रस वाला और एक प्रदेश में पाया रस वाला हो सकता है ३, 'स्यात् तिक्तश्च कटु काश्च । कषायाश्च ४' अथवा वह अपने एक प्रदेश में तिक्त रस वाला अनेक ' प्रदेशों में ३ प्रदेशो में कटुक रस वाला और दो प्रदेशों में कपाय रस वाला कहता है ४, अथवा-'स्थात् तिक्ताश्च कटु कश्व कषायश्च ५' वह अपने अनेक प्रदेशों में ४ प्रदेशों में तिक्तरस वाला एक प्रदेश में कटुक , रस वाला और दूसरे इसके अतिरिक्त प्रदेश में छपायरस वाला हो . सकता है ५,. अथवा-'स्यात् तिक्ताश्च कटुकश्च कषायाश्च ६' वह अपने । अनेक प्रदेशों में तिक्त हो सकता है एक प्रदेश में कटुक हो सकता है। और इन से अतिरिक्त शेप प्रदेशों में कषायरल वाला हो सकता है ६, । अथवा-'स्यात् तिक्ताश्च कटु काश्च कषायश्च ७' वह अपने अनेक प्रदेशों में तिक्त और दूसरे अनेक प्रदेशों में कटुफ और किसी एक प्रदेश में कषाय रख वाला हो सकता है ७, अथवा-'स्यात् तिक्ताश्च कटु काश्च શમાં તીખા રસવાળો હોય છે. અને પિતાના અનેક પ્રદેશમાં–ચાર પ્રો. શેમાં કડવા રસવાળા હોય છે તથા એકપ્રદેશમાં કષાય તુરા રસવાળે હાઈ श. 3 'स्थात् तितश्च कटुक व कपायाश्च ४' मथवा वार ते पाताना એક પ્રદેશમાં તીખા રસવાળો હોય છે અનેક પ્રદેશોમાં– એ પ્રદેશોમાં કડવા રસવાળું હોય છે તથા બે પ્રદેશમાં કષાય-તુરારસવાળે હેઈ શકે છે. ૪ અથવા 'स्थात् सिकाश्च कटु सश्च कपायश्च ५' ते पाताना भने प्रशाभा-यार प्रदेशमा તીખા રસવાળું હોય છે. એક પ્રદેશમાં કડવા રસવાળો હોય છે અને એક प्रशमां षाय-तुरा रसवाणे हाय छे. ५ मा 'स्यात् तिताश्च कटकन्च कषायाश्च ६ ते पाताना मने प्रशामा तीमा २सवाणे श छ. પ્રદેશમાં કડવા રસવ બે હેય છે. તથા બાકીના અનેક પ્રદેશમાં કષાય તરા २सपाणी डाय छ ६ मा 'स्यात् तिताश्च कटुकाच कपायश्च ७'तपाताना અનેક પ્રદેશમાં તીખા રસવાળો હોય છે. અનેક પ્રદેશમાં કડવા રસવાળે डाय छ भने से प्रदेशमा ४षाय-दृश २सवाणी डाय छे. मथवा 'स्यात
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy