SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० ०५ ० ३ पञ्चप्रदेशिकस्कन्धनिरूपणम् વૈષ્ણ देशा शीताः देश उष्णो देशः स्निग्धो देशा रूक्षा इति दशमः १०, देशाः शीताः देश उष्णो देशाः स्निग्धा देशो रूक्ष इस्येकादशः ११, देशाः शीताः देश उष्णो देशाः स्निग्धा देशा रूक्षा इति द्वादश: १२, देशाः शीताः देशा उष्णाः देशः स्निग्धो देशो रूक्ष इति त्रयोदशः १३, देशाः शीता देशा उष्णाः देशः स्निग्धों उसका उष्ण हो सकता है एक देश उसका स्निग्ध हो सकता है और एक देश उसका रूक्ष हो सकता है ऐसा यह नौवां भंग है अथवा'देशाः शीता: देश उष्णः देशः स्निग्धः देशाः रूक्षा' अनेक देश उसके शीत हो सकते हैं एक देश उसका उष्ण हो सकता है एक देश उसका स्निग्ध हो सकता है और अनेक देश उसके रूक्ष हो सकते हैं ऐसा यह १० वां भंग है अथवा - 'देशाः शीताः देश उष्णः देशाः ferrer देश रूक्ष:' अनेक देश उसके शीत होते हैं एकदेश उसका उष्ण होता है अनेकदेश उसके स्निग्ध होते हैं और एक देश उसका रूक्ष होता है ऐसा यह ११वां भंग है अथवा - देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः रूक्षा' अनेक देश उसके शीन हो सकते हैं एकदेश उसका उष्ण हो सकता है अनेक देश उसके स्निग्ध हो सकते हैं और अनेक देश उसके ख्क्ष हो सकते हैं - ऐसा यह १२वां भंग हैं अथवा देशाः शीताः देशा उष्णाः देश: એકદેશ ઉષ્ણુ સ્પર્શ વાળા હાય છે. તથા એકદેશ સ્નિગ્ધ ચિકણા સ્પર્શવાળા હાય છે. તથા તેના એકદેશ રૂક્ષ સ્પર્શવાળા હાચ છે, આ नवभो लस छे.८ अथवा 'देशाः शीताः देश उष्णः देशः स्निग्धः देशाः रुक्षाः १०' तेना भने देश उठा स्पर्शवाजा होय छे. तेना भेस्देश शु સ્પ વાળા હાય છે. તેના એકદેશ સ્નિગ્ન ચિકણુા સ્પવાળા હાય છે. તથા તેના અનેક દેશે રૂક્ષ સ્પવાળા હોય છે. એ રીતે આ ૧૦ ઇસમે ભંગ છે, १० अथवा 'देशाः शीताः देश उष्णः देशाः स्निग्धाः देशो रुक्षः ११' तेना अने દેશે। ઠંડા પશ વાળા હાય છે. તેના એકદેશ ઉષ્ણુ સ્પશવાળા હાય છે. અનેક દેશે સ્નિગ્ધ સ્પર્શ વાળા હાય છે. તથા એકદેશ રૂક્ષ સ્પશવાળા होय छे. मा अगियारभेो लौंग छे ११ अथवा - 'देशाः शीताः देश. उष्णः देशाः स्निग्धाः देशाः रुक्षाः १२' तेना भने देशो 'डा स्पर्शवाणा होय है, તેના એક દેશ ઉષ્ણુ સ્પર્શીવાળા હાય છે. તેના અનેક દેશા સ્નિગ્ધ-ચિકણા સ્પર્શીવાળા હાય છે તથા તેના અનેક દેશે રૂક્ષ સ્પશવાળા હાય છે. આ १२ मारभेो लौंग छे, अथवा 'देशाः शीताः देशाः उष्णाः देशः स्निग्धः देशो
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy