SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू० ३ पञ्चप्रदेशिकस्कन्धनिरूपणम् ६०५ देशो रूक्ष इति प्रथमः१, देशः शीतो देश उष्णो देशः स्निग्मी देशा, रूक्षा इति द्वितीयः२, देशः शीवो देश उष्णो देशाः स्निग्धा देशो रूक्ष इति तृतीया३, देशः शीतो देश उष्णो देशाः स्निग्धा देशा रूक्षा इति चतुओं मङ्गः४, देशः शीतो देशा उष्णाः देशः स्निग्धो देशो रूमः इति पञ्चमा५, देशः शीतो देशा उष्णा: देशः स्निग्धः देशः रूक्षः' वह एकदेश में शीन हो सकता है एकदेश में उष्ण हो सकता है एकदेश में स्निग्ध हो सकता है और एकदेश में रूक्ष हो सकता है, ऐसा यह प्रथल भंग है १, अथवा-'देशः शीत: देश उष्णः देश: दिग्धः देशाः रक्षा' एकदेश में वह शीन हो सकता है एकदेश उसका उष्ण हो सकता है एकदेश उसका स्निग्ध हो सकता है और अनेक देश उहाके रुक्ष हो सकते हैं ऐसा यह द्वितीय भंग है २, अथवा-'देशः शीना देश उखणः देशाः स्निग्धाः देशः रूक्षः' वह एकदेश में शीत एक देश में उष्ण अनेक देशों में स्निग्ध और एकदेश में रूक्ष हो सकता है, ऐसा यह तृतीय भंग है अथवा३,-देशः शीतः देश उवण देशाः स्निग्धाः देशाः क्षा' एकदेश में बह शीत हो सकला है एक देश में यह उष्ण हो सकता है अनेक देशों में वह स्निग्ध हो सकता है और अनेक देशों में वह रूक्ष हो सकता है ऐसा यह चतुर्थ अंग है४, अथवा-'देशः शीतः देशा उष्णाः देशा स्निग्धः देशः रूक्षा' एक देश में यह शीत हो सकता है अनेक देशों में वह देशः रूक्षः' पाताना से प्रशिमा शीत स्पर्शवाजी साय छे. એક દેશમાં ઉણ સ્પરવાળો હોય છે. એક દેશમાં સ્નિગ્ધ સ્પર્શવાળે હોય છે. અને એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ રીતે मा पहेली 1 . अथवा-'देशः शीतः देश उष्णः देशः स्निग्धः देशाः रुक्षाः२' ते पानी से देशमा स्पशवाणी य छे. तन मे देश ઉષ્ણુ સ્પર્શવાળ હોય છે. એક દેશ સ્નિગ્ધ-ચિકણા સ્પર્શવાળ હોય છે. તથા અનેક દેશે રૂક્ષ પશવાળા હોય છે. આ બીજો ભંગ છે ૨ અથવા— 'देशः शीतः देश उष्णः देशाः स्निग्धाः देशः रुक्ष" ते पाताना देशमा ઠંડા સ્પર્શવાળ હોય છે. એક દેશમાં કુણુ સ્પર્શવાળી હોય છે. અનેક દેશોમાં સ્નિગ્ધ સ્પર્શવાળો હોય છે તથા એક દેશમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ शते यात्रीले लछे 3 अथवा 'देशः शीत', देश उष्णः देशाः स्निग्धाः देशाः रूक्षा तानाशमा १९५शवाणी हाय छ, तथा દેશમાં ઉણુ સ્પર્શવાળો હોય છે અનેક દેશોમાં સ્નિગ્ધ સ્પર્શવાળ હોય છે. તથા અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. એ પ્રમાણે આ ચે ભંગ છે. भयका 'देशः शीतः देशा उष्णाः देशः स्निग्धः देशः रूक्षः५' a.चाताना
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy