SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ....... भगवतीसरे - भारः, स्यात् लोहितश्च पीताश्च प्रदेशकस्य लोहितत्वात् प्रदेशत्रयस्य च पीवस्वादिवि द्वितीयो भङ्गः, स्यात् लोहिताश्च पीतश्च प्रदेशत्रयाणां लोहितत्वात् एकमद शस्य पीतत्वादिति तृतीयो भङ्गा, स्यात् लोहिताश्च पीताश्चेति चतुर्थो भङ्गा इस्येवं चत्वारो भङ्गा इहापि । 'सिय लोहियए य मुकिल्लए य' स्यात् लोहितचे शुक्लच अत्रापि चत्वारो भंगास्तथाहि-स्यात् लोहितश्च शुक्लाश्च प्रदेशयोलोहितस्वात् प्रदेशयोः शुक्लत्वात् इत्येका, स्यात् लोहितश्च शुक्लश्च-प्रदेशमात्रस्य लोहि तस्वात् प्रदेशत्रयाणां शुक्लत्वाच्चेति द्वितीया, स्यात् लोहिताश्व शुक्लश्च मदेशप्रयाणां लोहितत्वात्मदेशमात्रस्य शुक्लस्वादिति तृतीयः, स्यात् लोहिताश्च शुक्ला और दो प्रदेश-पीले वर्ण वाले भी हो सकते हैं१ 'स्यात् लोहिताचपीताश्चर' एक प्रदेश उसकालाल भी हो सकता है और तीन प्रदेश उसके पोले भी हो सकते हैं२ 'स्यात् लोहिताश्च पीतश्च' कदाचित् उसके तीन प्रदेश लाल भी हो सकता है और एक प्रदेश उसका पीला भी हो सकता ६३ लिय लोहिताश्च पीताश्च कदाचित् उसके अनेक अंश लाल भी छो लाते हैं और अनेक ही अंश उसके पीछे भी हो सकते हैं "सिय लोहियए ये सुकिल्लए य' स्यात् लोहितश्च शुक्लश्च यहां पर भी४ मंग होते हैं जो इस प्रकार ले हैं कदाचित् उसके दो प्रदेश लाल भी हो सकते हैं और दो प्रदेश शुक्ल भी हो सकते हैं १'स्यात् लोहितश्च शुक्लाश्चर' कदाचित् उसका एक प्रदेश लाल और तीन प्रदेश शुक्ल भी हो सकते हैं 'स्यात् लोहिताश्च शुक्लश्च कदाचित् उसके तीन प्रदेश लाल छ. 'स्यात् लोहितश्च पीताश्चर' तना से प्रदेश पलाश छ, भने प्रदेश . पY 35 छ २ मा पास छ. 'स्यात् लोहिताश्च पीतश्च३' ४४ाय तेना ३ प्रदेश वाण पत्र / શકે છે. અને એક પ્રદેશ પળે પણ હોઈ શકે છે. આ રીતને ત્રીજો ભંગ 'छ ३ 'सिय लोहिताश्व पीताश्च४' हायित् तेना मने भी aleવર્ણવાળા પણ હોઈ શકે છે. અને તેના અનેક અંશે પીળા પણ હોય છે.૪ આ રીતને ચેાથે ભંગ છે. હવે લાલવર્ણ સાથે વેતવર્ણને જીને ચાર ભંગ બતાવવામાં આવે छ.-'सिय लोहियए य सुकिल्लए यायित् तेना, प्रदेश elegal 4 3 श छ. मन में प्रदेश। पाणपणा या डाय छे.१ 'स्यात् लोहिवश्व शुक्लाश्चर' हाय तन मे प्रदेश सभाको ? छ भने त्रय પ્રદેશ છેળાવર્ણવાળા પણ હોય છે. આ રીતે આ બીજો ભંગ બનેલ છે ? 'स्यात् लोहिताश्च शुक्लश्च३' ४ायित् तेन प्रदेश हाई શકે છે. અને એક પ્રદેશ. ધળાવવાળ પણ હોય છે.૩ આ રીતને આ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy