SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ प्रमैचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ૧૭૨ देश: स्निग्धो देशौ रूक्षौ इति द्वितीयः २, सर्व उष्णः देशी स्निग्यौ देशो रूक्ष इति तृतीयः ३, 'सच्चे निद्रे देसे सीए देसे उसिणे भंगा तिनि ३' सर्वः रिन - ग्धः देशः शीतः देश उष्णः अत्रापि भङ्गास्त्रयः तथाहि - सर्व स्निग्धो देशः शीतो देश उष्ण इति प्रथमः १, सर्व स्निग्धः देशः शीतः देशौ उष्णौ इति द्वितीयः २, सर्वः स्निग्धः देशौ शोतो देश उष्ण इति तृतीयः ३ । 'सव्वे लक्खे देसे सीए देउसि भंगा तिग्नि एवं वारस १२' सर्वो रूक्षो, देशः शीतो देश उष्णः, सकता है ३। अब स्निग्ध स्पर्श को मुख्य करके और शीत एव उष्ण को उसके साथ योजित करके भंग प्रकट किये जाते हैं- 'सन्बे निद्धे, देसे सीए, देसेउसि भंगा तिनि ३' उसके सर्वदेश स्निग्ध हो सकते हैं एक देश शीत हो सकता है और द्विप्रदेशात्मक एकत्व की विवक्षा से उसका एकदेश उष्ण भी हो सकते हैं १ यह प्रथम भंग है 'सव्वे विद्धे देसे सीए देसा उणिा, 'सर्व स्निग्धः देशः शीतः देशः उष्णः २' यह द्वितीय भंग है इस में तृतीय पाद को अनेक वचनान्त करके भंग बनाया गया है २, 'सर्वः स्निग्धः देशः शीतः देशः उष्णः ३'यह तृतीय भंग है इस में द्वितीय पाद को अनेक वचनान्त करके भंग बनाया गया है अब रुक्ष स्पर्श को मुख्य करके और शीत उष्ण स्पर्श को उसके साथ योजित करके भंग प्रकट किये जाते हैं- 'सब्बे लक्खे देसे लिए, देखे उमिणे १ અનેક વચનવાળુ` બતાવેલ છે,૨ ખીજા પદને અનેક વચનવાળુ ખતાવીને हवे त्रीले लग मताववामां आवे छे, ते या प्रभाये छे. 'सव्वे उसिणे देखा निद्धा देखे लुक्खे' 'सर्वः उष्णः, देशौ स्निग्धौ देशो रूक्षः' ते सर्व अंशथी એટલે કે ત્રણે અશથી ઉષ્ણુ સ્પવાળા હેઈ શકે છે. એ પ્રદેશે! સ્નિગ્ધ સ્પર્શવાળા હાઈ શકે છે. અને એક પ્રદેશ રૂક્ષ સ્પશવાળા હાઈ શકે છે.૩ હવે સ્નિગ્ધ સ્પર્શને મુખ્ય મનાવીને અને શીત અને ઉષ્ણુ સ્પર્શને तेनी साथै थेोलने लगी मनाववासां आवे छे ते भा प्रभा छे. - 'सव्वे निद्धे, देसे सीए, देसे उसिणे भंगा तिन्नि३' तेना सर्व अहेश स्निग्ध स्पर्श વાળા હાઈ શકે છે. એક દેશ શીત સ્પર્શીવાળા હાઈ શકે છે. દ્વિદેશાત્મક એક એકત્વની વિવક્ષાથી એક દેશ ઉષ્ણુ સ્પર્શવાળા પણ હાઈ શકે છે. या रीते या पडेला अग भने छे १ 'सव्वे निद्धे देसे सीए ऐसा उसिणो' 'सर्वः स्निग्धः देशः शीत. देशाः उष्णाः ३' मा प्रभानो भा जीले लग मने है. આમાં ત્રીજા ચરણને અનેક વચનવાળુ બનાવીને આ ભગ કહેલ છે. હવે રૂક્ષ સ્પર્શને મુખ્ય મનાવીને અને શીત અને ઉષ્ણુ સ્પર્શને તેની સાથે थेोलने लगी मताववामां आवे छे. 'सन्वे लुक्खे, देसे सीए, देसे उसिणे १
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy