SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ५७३ शुक्लश्य, यदा त्रिप्रदेशिकस्कन्धस्यैको देशो नीलो द्वितीयः पीतः तृतीयः शुक्ल स्तदा नवमो भङ्गो भवति ९ । 'सिय लोहियए य हालिदए य मुक्किल्लए य' रयात् लोहितश्च पौतश्च शुक्लश्च, यदा त्रिप्रदेशिकस्कन्यस्यैको देशो लोहितो भवेत् द्वितीयः प्रदेशः पीतो भवेत् तृतीयः प्रदेशः शुक्लो भवेत् तदा-दशमो भङ्गो निष्पद्यते १० । 'एवं एए दस तियासंयोगा' एवमेते दश त्रिकसंयोगाः एवम्पूर्वोक्तदर्शितपकारेण एते त्रिसंयोगिनां दशभङ्गा भवन्ति त्रिवर्णतायामेकवचनस्यैव संभवात् दशत्रिकसंयोगा भङ्गा भवन्तीति भावः । त्रिप्रदेशिकस्कन्धे एकद्वि. त्रिवर्णविषयकभङ्गान् दर्शयित्वा त्रिदेशिकस्कन्धरय गन्धविषयकभङ्गान् दर्शयितुमाह-'जइ एगगंधे' इत्यादि, गन्धविषये एकगन्धल्वे द्वौ मङ्गौ भवतः द्विगप्रथम प्रदेश नील भी हो सकता है दूसरा प्रदेश पीला भी हो संकता है और तीसरा प्रदेश शुक्ल भी हो सकता है ९ दशमां भंग-'सिय लोहि यए य, हालिदए य सुश्किल्लए य'ऐसा है इसमें उस त्रिमदेशिक स्कन्ध का प्रथम प्रदेश लाल भी हो सकता है दूसरा प्रदेश पीला भी हो सकता है और तीसरा प्रदेश शुक्ल भी हो सकता है एवं एए दस तिया संजोगा 'इस प्रकार से ये १० त्रिक संयोगी भंग होते हैं त्रिवर्णता में एक वचन की ही संभवता होती है अतः इस अवस्था में त्रिक संयोगियों के १० ही भंग होते हैं। इस प्रकार से त्रिप्रदेशिक स्कन्ध में एक दो तीन वर्ण विषयक भगों को प्रकट करके अब सूत्रकार यहां गन्ध संबंधी भंगों को સ્ટા આ પ્રમાણે નવમો ભંગ છે. તેમાં એ ત્રણ પ્રદેશવાળા સકંધનો એક પ્રદેશ નીલ વર્ણવાળ પણ હોઈ શકે છે અને બીજો એક પ્રદેશ પીળા વર્ણવાળ પણ હોઈ શકે છે. તથા ત્રીજે એક પ્રદેશ શ્વેત વણ पाणी ५५ 31 श छ.६ स म -सिय लोहियए य, हालिहए य, सुक्किहए य1०' मा प्रभारी ने सभी मने छे. तेमात्र प्रदेशवाणा કંધને પહેલે પ્રદેશ લાલ વર્ણવાળે પણ હોઈ શકે છે. અને બીજો પ્રદેશ પીળા વર્ણવાળો પણ હોઈ શકે છે. અને ત્રીજો પ્રદેશ શ્વેત વર્ણ ગળો પણ होय छ १० ‘एवं एए दस तियासजोगा' मा शते । पूर्वरित १० स लगा ત્રિક સગી ભંગના બને છે. ત્રણ વર્ણપણામાં એક વચનની સંભાવના હોય છે. જેથી આ અવસ્થામાં ત્રણ સંગિમાં ૧૦ દસ જ ભંગ બને છે. આ રીતે ત્રણ પ્રદેશવાળા માં એક, બે, ત્રણ, વર્ણ સંબંધી અંગે બતાવીને હવે સૂત્રકાર અહિયાં ગંધ સંબંધી ભંગને બતાવે છે તે मा प्रमाणे छ.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy