SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०२ सू०२ धर्मास्तिकायादिनामेकार्थकनामनि० ५०५ णं भंते! पुच्छा गोयमा! अणेगा अभिवयणा पन्नत्ता तं जहापोग्गलेइ वा पोग्गलस्थिकाएइ वा परमाणुपोग्गलेइ वा दुप्पएसिएइतिप्पएसिएइ वा जाव असंखेज्जपएसिएइ वा अणंतपएसिएइ वा जे यावन्ने तहप्पगरा सव्वे ते पोग्गलस्थिकायस्स अभिवयणा । सेवं भंते ! सेवं भंते! ति॥सू०२॥ वीसइमे सए बीओ उद्देसो समत्तो॥ छाया-धर्मास्तिकायस्य खल भदन्त ! कियन्ति अभिवचनानि प्रज्ञप्तानि? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-धर्मइति वा धर्मास्तिकायइति वा, माणातिपातविरमणमिति वा, मृषावादविरमणमिति वा एवं यावत् परिग्रहणविरमणमिति वा, क्रोधविवेक इति वा. यावन् मिथ्यादर्शनशल्यविवेक इति वा, ईर्यासमितिरिति वा, भाषासमितिरिति वा, एषणासमितिरिति वा, आदानभाण्डमात्रनिक्षेपणासमितिरिति वा, उचारप्रस्रवणखेलजल्लसिंघानपरिष्ठापनिकासमितिरिति वा मनोगुप्तिरिति वा बचोगुप्तिरिति वा कायगुप्तिरिति वा यानि चान्यानि तथापकाराणि सर्वाणि तानि धर्मास्तिकायस्य अभिवचनानि । अधर्मास्तिकायस्य खलु भदन्त ! कियन्ति अभिवचनानि प्रज्ञप्तानि ? गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-अधर्म इति वा अधर्मास्तिकाय इति वा माणातिपात इति वा यावत् मिथ्यादर्शनशल्यमिति वा, ईर्याऽसमितिरिति वा यावत् उच्चारमस्रवण यावत् परिष्ठापनिकाऽसमितिरिति वा मनोऽगुप्तिरिति वा, बचोगुप्तिरिति वा कायागुप्तिरिति वा, यानि च अन्यानि तथामकाराणिसर्वाणि तानि अधर्मास्तिकायस्य अभिवचनानि । आकाशास्तिकायस्यं खल पृच्छा, गौतम ! अनेकानि अभिवचनानि प्रज्ञप्तानि तद्यथा-आकाश इति वा आकाशास्तिकाय इति वा, गगन मिति वा, नम इति वा, 'सम' इति वा विषम इति वा खहमिति वा विहमिति वा वीचिरिति वा विवरमिति वा अम्बरमिति वा अम्बरसमिति वा छिद्रमिति वा शुषिरमिति वा मार्ग इति वा विमुखमिति वा अदइति वा व्यदेइति वा आधार इति वा व्योमइति वा भाजनमिति वा अन्तरिक्षमिति वा श्याममिति वा अवकाशान्तरमिति वा अगममिति वा स्फटिकमिति वा अनन्नमिति वा यानिचान्यानि तथा प्रकाराणि सर्वाणि बानि आकाशास्तिकायस्याभिवचनानि । जीवास्तिकायस्य खलु भदन्त । भ०६१
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy