SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ . . . - ., ,, , ... भगवती सूत्र पाणाइवाए उवक्खाइज्जति' सन्त्येके नो माणातिपाते उपाख्यान्ति 'नो मुसावादे नो मृपावादे 'जाव नो मिच्छादसणसल्ले उक्खाइज्जति' यावत् नो मिथ्यादर्शनशल्ये उपाख्यान्ति, असंयता जीवाः प्राणातिपाताद्यष्टादशपापस्थानेषु उपतिष्ठन्ति, संयता जीवाःमाणाविपातादौ नोपतिष्ठन्तीत्यर्थः 'जेसि पिणं जीवाण' येषामपि खलु जीवानाम् 'ते जीवा एवमाहिज्जंवि' ते जीवा एवमाख्यायन्ते 'तेसि पिणं जीवाण' तेषामपि खल्लु जीवानाम् अत्थेगइयाणं' अस्त्येकेपामसंशिनामित्यर्थः, 'विनाए नाणत्ते' विज्ञातं नानात्वम्-भेदो विज्ञातो भवतीत्यर्थः 'अत्थेगइयाण' अस्त्येकेषाम् असंज्ञिनां न विज्ञातं नानात्वम् -भेदो न विज्ञातो भवतीत्यर्थः येषामपि जीवानां संबन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमारुपायन्ते यथा प्राणातिपातादिमन्त एते इति तेषामपि जीवानास् अस्त्ययमों यदुत एतेषां संज्ञिनां प्रतीतं नानात्वं-भेदः यदुत वयं वध्यादय एते वधकादय प्रकट कर दिये गये हैं। 'अस्थेगइया नो पाणाइवाए उवक्खाइज्जति' तथा कितनेक पश्चेन्द्रिय जीव ऐसे होते हैं कि जो प्राणातिपात क्रिया में यावत् मिथ्यादर्शनशल्य में मौजूद नहीं रहते हैं उसे नहीं करते हैं तात्पर्य इस कथन का ऐसा है कि असंयत जीव १८ पापस्थानों में वर्तमान रहते हैं और जो संयत जीव हैं वे १८ पापस्थानों में वर्तमान नहीं रहते हैं 'जेसि पिण जीवाणं ते जीवा एवमाहिज्जति तेसिपिणं.' इत्यादि-तथा जिन जीवों की ये प्राणातिपात आदि क्रिया करते हैं उन जीवों में से कितनेक जीवों को 'हम इनके द्वारा मारे जा रहे हैं वे हमारे मारनेवाले हैं। इस प्रकार का भेद ज्ञान नहीं होता है कहने का भाव यही है कि जो जीव असंज्ञी होते हैं वे पञ्चेन्द्रिय होने पर भी ran छे. 'अत्थेगइया नो पाणाइवाए उवक्खाइज्जति जाव नो मिच्छादसणसल्ले उवक्खाइज्जति' तथा पयन्द्रिय वा डाय छ है २ પ્રાણાતિપાત ક્રિયામાં યાવત્ મિથ્યાદર્શન શલ્યમાં તત્પર રહેતા નથી. અર્થાત્ પાણાતિપાત વિગેરે કરતા નથી. કહેવાનું તાત્પર્ય એ છે કે-અસયત છે ૧૮ અઢાર પ્રકારના પાપસ્થાનેમાં તત્પર રહે છે. અને જે સયત જીવ छ तमामढ२ असारना पापस्थानामा ५२ २९ता नथी 'जेसि पिण जीवाणं ते जीवा एवमाहिज्जति सि पिणं०' त्यादि तथा २७वानी प्राय:તિપાત આદિ કિયા તેઓ કરે છે, તે પૈકી કેટલાક જીને અમે આના દ્વારા મરાઈએ છીએ અથવા આ અને આ મારવાવાળા છે. એ રીતનું જ્ઞાન હેતું નથી. કહેવાનો હેતુ એ છે કે-જે અસંસી જીવ હોય છે, તે પંચેન્દ્રિય હોવા છતાં પણ વધ્ય અને ઘાતક એ ભેદ વિનાના
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy