SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ भगवतीसू सिद्धा यथा वनस्पतिकायिकाः जघन्यपदे उत्कृष्टपदे चापदाः अजघन्योत्कृष्टास्मकमध्यमपदे स्यात् कृतयुग्माः स्यात् ज्योजाः स्यात् द्वापरयुग्माः स्यान् कल्योजा इति । 'इत्थीओ णं भंते ! किं कडजुम्मा० पुन्छा' लिपः खलु भदन्त ! कि कृतयुग्माः योजाः द्वापरयुग्माः कल्योजा वा? स्त्रियः किं भदन्त ! कुनग्मराशिरूपाः ज्योजादिराशिरूपा वेति प्रश्नः, भगवानाह-'गोगमा :' इत्यादि गोयमा!' हे गौतम ! 'जहन्नपदे कडजुम्माओ' जघन्यपदे कृतयुग्माः, 'उकोसपदे काडजुम्माओ' उत्कृष्टपदे कृतयुग्माः 'अजहन्नमणुकोसपदे सिय कडजुम्माओ जाब सिय कलि. योगाओं' अजघन्योत्कृष्टपदे स्यात् कृतयुग्माः, यावत् स्यात् बल्योजाः स्त्रियः । जघन्यपदे कृतयुग्मराशिरूपाः, उत्कृष्टपदेऽपि ताः कृतयुग्मराशिरूपा गा मध्यम पदे तु कदाचित् कृत्युग्मरूपाः कदाचित् कल्योजान्ता भवन्तीति । 'एवं असरककिये गये हैं। तथा अजघन्योत्कृष्टपदरूप मध्यम पद में कदाचित् कृतयुग्म कदाचित् व्योज पदाचित् ढोपरयुग्न और कदाचित् कल्योज बतलाये गये हैं। उसी प्रकार से सिद्ध भी जानना चाहिये। अप गौतम प्रभु से ऐसा पूछते हैं-'इत्थीओण मते' हे भदन्त स्त्रियों क्या कृतयुग्म परिमित हैं ? या योजपरिमित हैं, या द्वापरयुग्मपरिमित हैं ? या कल्योजपरिमित हैं ? इसके उत्तर में प्रभु कहते हैं-'गायमा' हे गौतम! 'जहन्नपदे कडजुम्माओ उक्कोलपदे कडजुम्माओ स्त्रियां जघन्य पदे में कृतयुग्मराशिरूप हैं और उत्कृष्टपद में भी वे कृतयुग्मराशिरूप हैं। 'अजहन्नमणुक्कोसपदे सिय कड़जुम्माओ जाब सिय कलियोगाओ' तथा अजघन्योत्कृष्ट पदरूप मध्यमपद में वे कदाचित कृतयुग्मराशिरूप कदाचित् योजराशिरूप कदाचित् द्वापर युग्मराशिरूप और कदाचित् મધ્યમ પદમાં કઈવાર કૃતયુગ્મ કેઈવાર જ કઈવાર દ્વાપરયુગ્મ અને કઈવાર કલ્યાજ કહા છે. એ જ રીતે સિદ્ધોને પણ સમજવા. ફરીથી ગૌતમ स्वामी प्रभुने मे पूछे छे -"इत्थीओ पं भंते ! भगवन् लिये कृतयुभ છે? કે પેજ છે? અથયા દ્વાપરયુગમ પરિમિત છે? કે કાજ પરિમિત छ ? तना उत्तरमा प्रभु ४३ छे --"गोयमा! 8 गौतम "जहन्नपदे कडजुम्माओ उकोसपदे कडजुम्माओ" जियो धन्य ५६ कृतयुभ राशि ३५ छे. भने Gogre swi y] कृतयुम्भ राशि ३५ छ. "अजहन्नमणुकोसपद सिय कडजुम्माओ जाव खिय कलियोगाओ" तथा अन्य Gre ५६ ३५ मध्यम પદમાં તેઓ કેઈવાર કૃતયુગ્મ રાશિ રૂપ કોઈવાર જ રાશિ રૂપ કેઈવાર द्वापरयुग्म शशि ३५ मने बाईपा२ ४८या राशि ३५ छ, “एवं असुरकुमारत्थीभो
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy