SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे प्रज्ञप्ता - कथिता, 'तं जहा ' तद्यथा 'कण्हलेस्मानिव्वती' कृष्णलेश्यानिर्वृत्तिः 'जाब सुकलेरसानिध्यती' यावत् शुक्ललेश्यानिवृत्ति, अत्र यावत्पदेन नीलकापो तिक- तैजस-पद्म- लेश्यानां संग्रहो भवति तथा च कृष्ण-नील-कापोतिक-तैजस पक्ष - शुक्ल - लेश्यारूपाः पसंख्यका लेश्यानिर्वृतयो भवन्तीति । एवं जाव वेमाणियाणं जस्स जइ लेस्साथ' एवं यावद्वैमानिकानाम्, यस्य या लेश्याः नारकादारभ्य वैमानिकान्तजीवानां वा लेव्याः ज्ञातव्या, परन्तु यस्य जीवस्य यावन्त्यश्च लेश्या भवन्ति कृष्णनीला काशेतिका, इत्यादिकाः, एका द्वं तिस्रो वा इत्यादिकाः तस्य ता ज्ञातव्याः इति | १४ | 'कविद्या णं संते' कतिविधा ग्लु भदन्त ! 'दिविनिवत्ती पन्नता' दृष्टनिर्वृत्तिः मजप्ता ? भगवानाह - 'गोरमा' इत्यादि, 'गोमा' हे गौतम | 'तिविहा दिविनिवत्ती पन्नता' त्रिविधा दृष्टिनिर्वृत्तिः मज्ञप्ता 'तं जहा ' तथा 'सम्मादिनिवती' सम्यग्रहष्टिनिर्वृत्तिः, होती है । 'तं जहा ' जैसे - 'कण्हलेस्सानिन्यत्ती' कृष्णलेइयानिवृत्ति यावत्नीललेयानिर्वृत्तिकापोतिक लेश्यानिवृत्ति, तेजस लेश्यानिर्ऋति पद्मलेइयानिर्वृत्ति और शुक्ल श्यानिवृत्ति 'एवं जाव साणिवाणं' यह लेकयानिर्वृप्ति जिस जीव को जो जो देहयाएं होती हैं उसी लेश्या की निर्वृत्ति उस २ जीव को होती है और यह लेश्या निवृत्ति नारक से खेकर वैमानिक तक के समस्त संसारी जीवों के होती है, इस प्रकार जिन जीवों में जितनी लेश्याएं पाई जाती हैं उन जीवों में उतनी कहनी चाहिये । हे भदन्त ! दृष्टि निर्वृत्ति कितने प्रकार की कही गई ? तो इसके उत्तर में प्रभु ने 'तिविहा दिडि०' हे गौतम | दृष्टिनिर्वृत्ति सम्यग्दृष्टि निर्वृत्ति मिथ्यादृष्टि ४४० 'छव्विहा' बेश्या निवृत्ति छ अारती सेवामां भावी छे. 'तंजहा' ते भा प्रभाणे छे ‘कण्हलेस्सा निव्वत्ती ०' ष्णुसेश्यानिवृत्ति यावत् नीसश्या निर्वृत्ति, કાપેાતિક લેશ્યા નિવૃત્તિ. તૈજસ લેશ્ય નિવૃ*ત્તિ, પદ્મ વૈશ્યા નિવૃત્તિ અને શુકલ सेश्यानिवृत्ति 'एवं नाव वैमाणियाणं' मा बेश्यानिवृत्ति ? ने भवने ने જે વૈશ્યાએ હોય છે, તેજ વૈશ્યાની નિવૃત્તિ તે તે જીવને હાય છે. આ લેફ્યા નિવૃત્તિ નારકાથી લઈને વૈમાનિક સુધીના સઘળા સૌંસારી જીવાને હોય છે. કોઈને કૃષ્ણ, નીલ અને કાપેાતિક વિગેરે લેસ્યાએ હોય છે. કાઇને એક, કાઈને એ અને કાઈને ત્રણ વિગેરે લૈશ્યા નિવૃત્તિ હાય છે. એ રીતે જે જીવને જે લેસ્યા નિવૃત્તિ હૈાય તે જીવને તે વૈશ્યા કહેવી જોઈએ, હું ભગવન્ દૃષ્ટિ નિવૃત્કૃત્તિ કેટલા પ્રકારની કહેવામાં આવી છે? તેના उत्तरभां अलुखे धुंडे - 'तिविहा दिट्टि०' हे गौतम दृष्टि निर्वृत्ति-सभ्य ૠષ્ટિ નિવૃત્તિ, મિથ્યા દૃષ્ટિ નિવૃત્તિ, અને સભ્યમિથ્યા ષ્ટિ નિવૃત્તિ એ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy