SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका २०१९ उ०८ सू०१ जीवनिवृत्तिनिरूपणम् રૂપ " सेसं जाव वैमाणियाणं' एवं निरवशेषं यावद्वैमानिकानाम् अत्र यावत्पदेन सर्वोऽपि चतुर्विंशतिदण्ड कस्थ जीवराशिः परिगृहीतो भवति ततथ सर्वेऽपि पञ्चसु अन्यतमवर्णनितिमन्तो भवन्त्येवेति भावः | ८ | 'एवं गंधनिती दुविदा एवम्-वर्णवदेव गन्धनिरृतिद्विविधा सुरभिदुरभिभेदात् साच 'जाव वैमाणियाणं' यावद्वैमानिकानाम् - नारकादारभ्य वैमानिकपर्यन्तजीवानां द्विपकारिका गन्धनिवृत्तिः भवति गन्धद्वये एकस्यावश्यम्भावादिति | ९| 'रसनिव्त्रत्ती पंचविद्या जात्र मानिया' रसनिवृत्तिः पञ्चविधा यावद्वैमानिकानाम् मधुरादिभेदेन रसानां पश्चविधत्वात् रस निर्वृतिरपि पञ्चप्रकारा भवति सा च रसनिवृत्तिः सर्वजीवानां चेमानिकपर्यन्तानां भवति |१०| फासनिव्त्रत्ती अट्ठविहा जाव वैमाणियाणं' स्पर्श नितिरष्टविधा यावद्वैमानिकानाम् कर्कशादिभेदेन स्पर्शस्याष्टविधत्वात् तनिवृत योऽपि अष्टनारकाः ताथ स्पर्शनि तयो वैमानिकान्तजीवानां भवन्तीति भावः | ११ | 'कविहाणं भंते ।' कतिविधा खलु भदन्त ! 'संठाणनिवत्ती पन्नत्ता' पाठ द्वारा समझाया गया है तथा गंधनिवृत्ति के पाठ द्वारा भी यहीं कहा गया है कि सुरभिगंधनिवृत्ति और दुरभिगंधनिवृत्ति भी नारक से लेकर वैमानिकान्त जीवों को होती है अर्थात् दो प्रकार की निवृत्ति में से कोई एक तो निरृत्ति समस्त संसारी जीवों को अवश्य ही होती है इस प्रकार से मधुरादि के भेद से पांच प्रकार की जो रसनिर्वृत्ति है वह भी समस्त संसारी जीवों को होती है कर्कश आदि स्पर्शो की निर्वृप्ति आठ प्रकार की होती है यह अष्टविध स्पर्श निर्वृत्ति भी समस्त संसारी जीवों को नारक से लेकर वैमानिक तक के जीवों को होती है। अब गौतम । संस्थाननिवृत्ति के विषय में - 'कविह्ना णं भते ठाणनिती पण्णत्ता' हे भदन्त ! संस्थान की जिससे जीव भले સમજાવેલ છે. તથા ગધ નિવૃત્તિના પાઠ દ્વારા પણ એજ સમજાવેલ છે કેસુરભિ ગંધ (સુગંધ) નિવૃત્તિ અને દુર્ગધ નિવૃત્તિ પણ નારકોથી લઈને વૈમાનિક સુધીના સઘળા જીવે ને હાય છે. અર્થાત્ એ પ્રકારની ગધ નિવૃત્તિમાંથી કોઈ એક ગધ નિવૃત્તી સઘળા સસારી જીવાને અવશ્ય હોય છે. એજ રીતે મધુર વિગેરેના ભેથી પાંચ પ્રકારની જે રસ નિવૃત્તિ છે, તે પશુ ખધા જ સસારી જીવાને હોય છે. કર્કશ વિગેરે સ્પર્શોની જે નિવૃત્તિ આઠ પ્રકારની હોય છે. તે આઠે પ્રકારની સ્પશનિવૃત્તિ પણ નારકથી લઈને વૈમાનિક સુધીના સઘળા સસારી જીવાને હાય છે. હવે ગૌતમ સ્ત્રામી સસ્થાન નિવૃત્તિના સબંધમાં પ્રભુને પૂછે છે કે'कइविा र्ण भंते! संठाणनिव्त्रत्ती पण्णत्ता' हे भगवन् संस्थान
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy