SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे अथ पञ्चमोद्देशकः प्रारभ्यते । चतुर्थीदेशके नारकादयो निरूपिताः पञ्चमे उद्देशकेऽपि प्रकारान्तरेण नारकादीनामेव निरूपणं करिष्यते इत्येवं सम्बन्धेनायावस्यास्य पञ्चमोद्देशकस्येदमादिम सूत्रम्-'अस्थि णं भंते !' इत्यादि । मूलम्-अस्थि णं भंते ! चरिमावि नेरइया परमा वि नेरइया ? हन्ता अस्थि से नूर्ण भंते! चरमहिंतो नेरइएहितो परमा नेरइया महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयगतराए चेव परमेहिंतो वा नेरइएहितो वा चरमा नेरइया अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव? हंता गोयमा चरमेहिंतो नेरइएहितो परमा जाव महावेयणतराए चेव परमेहितो वा नेरइएहितो चरमा नेरइया जाब अप्पवेयणतराए चेव । से केणटेणं भंते ! एवं वुच्चइ जाव अप्पवेयणतराए चेव (३) गोयमा! ठिई पडुच्च से तेणडेणं गोयमा ! एवं वुच्चइ जाव अप्पवेयणतराए चेव । अस्थि भंते ! घरमा वि असुरकुमारा परमा वि असुरकुमारा एवं चेव नवरं विवरीयं भाणियव्वं परमा अप्पकम्मतराए चरमा महाकम्मतराए। सेसं तं चेव जाव थणियकुमारा ताव एवमेव । पुढवीकाइया जाव मणुस्सा एए जहा नेरइया। वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा।सू.१॥ __छाया-सन्ति खलु भदन्त ! चरमा अपि नैरयिकाः परमा अपि नैरयिकाः ? हन्त सन्ति । तत् खल भदन्त ! चरमेभ्यो नैरयिकेभ्यः परमा नैरयिका महा कर्मतराः एव महाक्रियतराश्चैव महास्रवतराश्चैव महावेदनतराश्चैव परमेभ्यो वा नैरयिकेभ्यो वा चरमा नैरपिका अल्पकर्मतराश्चैत्र अल्पक्रियतराश्चैव अल्पावतराथैव अल्पवेदनतराश्चैव ? हन्त गौतम ! चरमेभ्यो नैरपिकेभ्यः परमा यावत् महा
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy