SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे महाकिरिया अप्पवेयणा अप्पनिज्जरा गोयमा! णो इणढे समटे १२, सिय भंते ! लेरइया अप्पासवा अप्पकिरिया महावेयणा महानिज्जरा गोयमा ! णो इणटे सम?। १३ सिय भंते! नेरइया अप्पासवा अप्पकिरिया महावेयणा अप्पनिज्जरा गोयमा! णो इणटे सम? १४, सिय भंते ! नेरइया अप्पासवा अप्पकिरिया अप्पवेयणा महानिज्जरा गोयमा! णो इणढे समढे १५, सिय भंते ! नेरड्या अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा गोयमा ! णो इणटे समझे।१६। . एए सोलसभंगा लिय भंते! असुरकुमारा महासवा महाकिरिया महावेयणा महानिज्जरा गोयमा! णो इणद्वे समझे एवं चउत्थो भंगो भागियत्रो सेला पन्नरसभंगा पडिसेहेयत्वा एवं जाव थणियकुमारा सिय भंते! पुढचीकाइया महासवा महांकिरिया महायणा महानिज्जरा, हंता सिया एवं जाव सिय भंते ! पुढवीकाइया अप्पासवा अप्पकिरिया अप्पवेयणा अप्पनिज्जरा हंता सिया एवं जाव मणुस्ला। वाणमंतरजोइसिय वेमाणिया जहा असुरकुमारा। सेवं भंते ! सेवं भंते ! ति॥सू०।। , छाया-स्याद् भदन्त ! नैरयिज्ञाः महात्रवाः महाक्रियाः महावेदना: महानिर्जराः गौतम ! नायमर्थः समर्थः ॥१॥ स्याद् भदन्त ! नरयिकाः महासंवाः महाक्रियाः महावेदनाः अल्पनिर्जरा हन्त स्यात् ॥२॥ स्याद् भदन्त ! नैरयिका महास्वा महाक्रियाः अल्पवेदना महानिर्जरा: गौतम ! नायमर्थः समर्थः ॥३॥ स्याद् भदन्त । नायिका महास्न वा महाक्रिशः अल्पवेदना अल्पनिर्जराः गौतम ! नायमयः समर्थः ॥४॥ स्याद् भदन्त ! नरयिका महासत्रा अल्पक्रिया महावेदना महानिर्जराः गौतम ! नायमर्थः समर्थः ॥५॥स्याद् भदन्त !
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy