SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३०८ भगवतीस्त्र ख्यायन्ते ? ते जीवाः प्राणातिपाते स्थिताः प्राणातिपातत्तयः इत्येवम् उपा. ख्यायन्ते अभिधीयन्ते किम् ? एते जीवाः माणातिपातं कुर्वन्तीत्येवं रूपपेणाभिधीयन्ते किमिति भावः । 'मुसावाए अदिन्नादाणे जाव मिच्छादसणसल्ले उवक्खाइज्जति' मृपावादे अदत्तादाने यावत् मिथ्यादर्शनशल्ये वर्तन्ते इत्येवं रूपेण ते जीवा उपाख्यायन्ते अभिधीयन्ते किम् ? इति प्रश्नः भगवानाइ-'गोयमा' हे गौतम ! 'पाणाइवाए वि उवक्खाइज्जति' प्राणातिपातेऽपि उपाख्यायन्ते हे गौतम ! पृथिवीकायिकाः जीवाः प्राणातिपातेऽपि वर्तन्ते इत्येवं रूपेणाभिधीयन्ते एवेति न केवलं प्राणातिपावे वर्तन्ते इत्याख्यायन्ते अपि तु 'जाव मिच्छा. दसणसल्ले वि उबक्खाइज्जति' यावत् मिथ्यादर्शनशल्पेऽपि उपाख्यायन्ते यावल्पदेन प्राणातिपातादारभ्य मिथ्यादर्शनपर्यन्ताष्टादशपापेष्वपि उपाख्यायन्ते इत्यर्थस्य ग्रहणं भवति यदिह पृथिवीकायिकजीवानां प्राणातिपातादिभिरुपाख्यानं "हिंसनव्यापार में विद्यमान है ऐसा इनके विषय में कहा जा सकता है क्या? अर्थात् ये जीव प्राणातिपात करते हैं इस प्रकार से ये कहे जा सकते हैं क्या? तथा-'मुसाबाए अदिनादाणे जाप मिच्छादसणसल्ले उवक्खा. इज्जति' मृषावाद में अदत्तादान में यावत् मिथ्यादर्शनशल्य में विद्यमान हैं इलरूप से ये कहे जाते हैं क्या ? इस प्रश्न के उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'पाणाहवाए विडवक्वाइज्जति जाव 'मिच्छादसणलल्ले वि उपक्वाइजनि' ये पृथिवीकाधिक जीव प्राणातिपात में वर्तमान हैं इस रूप से भी ये कहे जाते है और यावत् मिथ्यादर्शनशल्य में ये वर्तमान में इस रूप से भी ये कहे जाते हैं। यहां यावस्पद से प्राणातिपात से लेकर मिथ शादर्शनशल्य तक के १८ पाप स्थानों में भी है ऐसा इनके विषय में कहा जाता है। ऐसे अर्थ का ग्रहण શકાય છે? અર્થાત્ એ જ પ્રાણાતિપાત કરે છે, એ રીતે તેઓ માટે કહી शय छ ? तथा 'मुसावाए अदिन्नादाणे जाव मिच्छादसणसल्ले उवक्खाइज्जति' મૃષાવાદમાં અદત્તાદાનમાં યાવત્ મિથ્યાદર્શન શલ્યમાં તત્પર છે. એ રીતે કહી शाय छ १ मा प्रश्न उत्तरमा प्रभु ४७ छ - 'गोयमा !' . गौतम ! 'पाणाइवाए वि उवक्खाइज्जति जाव मिच्छादसणसल्ले वि उबक्खाइज्जति' मा પૃથિવીકાયિક છે પ્રાણાતિપાતમાં તત્પર છે, તે રૂપે પણ તેઓના સંબંધમાં કહી શકાય છે, અને યાવત્ મિથ્યાદર્શન શલ્યમાં એ વર્તમાન છે. એ રૂપે પણ કહી શકાય છે. અહીયાં યાવત્પદથી પ્રાણાતિપાતથી લઈને મિથ્યાદર્શન શલ્ય સુધીના ૧૮ અઢાર પાસ્થાનમાં પણ તેઓના વિષયમાં એવું કહી શકાય છે, એ અર્થ ગ્રહણ કરાય છે. અહિયાં પૃથ્વિકાયિક અને પ્રાણાતિપાતમાં
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy