SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३०० भगवतीस्त्रे यिका जीवाः सम्यग्दृष्टयो न भवन्तीत्यर्थः, अपि तुमिच्छादिट्ठी' मिथ्यादृष्टयः 'नो सम्ममिच्छादिट्ठी' नो सम्यग्मिथ्यादृष्टयः नो सम्यग्दृष्टित्वं न वा सम्यग्मि थ्याष्टित्वं तेषां किन्तु मिथ्याष्टित्वमेव ३ । चतुर्थ ज्ञानद्वारमाह-'ते णं भंते ! जीवा' ते पृथिवीकायिकाः खलु भदन्त ! जीवाः 'कि नाणी अन्नाणी' किं ज्ञानिनो ऽज्ञानिनो वेति प्रश्ना, भगवानाह-'गोयमा' इत्यादि । 'गोयमा हे गौतम ! 'नो नाणी अन्नाणी' नो ज्ञानिनोऽपि तु अज्ञानिन एव ते पृथिवीकायिका जीवा इत्युत्तरम् अज्ञानित्वेऽपि ते 'नियमा दो अन्नाणी' नियमात् ते द्वन्यज्ञानिनः पृथिवीकायिका जीवा द्वयज्ञानिनः, तेषामज्ञानिनां नियमतोऽज्ञानद्वयं भवति येन द्वयज्ञानिनौ व्यपदिश्येते, कीदृशमज्ञानद्वयं तत्राह-'तं जहा' इत्यादि । 'तं जहा' तद्यथा 'मइ अन्नाणी य सुय अन्नाणी य' मत्यज्ञानिनश्च श्रुताज्ञानिनश्चेति ४ । पञ्चमं योगद्वारमाह-'ते णं भंते ! ते पृथिवीकायिकाः खलु भदन्त ! 'जीवा वे 'सम्पग्मियादृष्टि होते हैं क्योंकि इन दोनों दृष्टियोवाले पञ्चेन्द्रिय जीव हो होते हैं । इस कारण वे मिथ्यादृष्टि ही होते हैं। ज्ञानद्वार--इस चतुर्थ द्वार को लेकर गौतमने प्रभु से ऐसा पूछा है 'ते णं भंते ! जीवा नाणी अण्णाणी' हे भदन्त ! पृथिवीकायिक जीव क्या मति आदि ज्ञानवाले होते हैं । या मति अज्ञान आदिवाले होते हैं ? उत्तर में प्रभु ने कहा 'गोयमा ! नो नाणी.' हे गौतम | वे पृथिवीकायिक जीव मति आदि ज्ञानवाले नहीं होते हैं किन्तु मति अज्ञानी और श्रुत अज्ञानी होते हैं यही बात 'मइ अनाणी.' आदि पदों द्वारा प्रकट की गई है। eqा जाता नथी. तभ. मा 'सम्मामिच्छादिद्वी०' सभ्य मिथ्या દષ્ટિ પણ હોતા નથી. કેમ કે આ બે દષ્ટિવાળા પચેન્દ્રિય તિર્ધન્ય છે જ હોય છે. તેથી તેઓ મિયાદૃષ્ટિ જ હોય છે. ૪ જ્ઞાનદ્વાર--આ ચેથા જ્ઞાનદ્વાર માટે ગૌતમ વામીએ પ્રભુને એવું ७यु छ -'ते णं भवे! जीवा नाणी अण्णाणी' 8 भगवन् यि ७ શું મતિજ્ઞાન વિગેરે જ્ઞાનવાળા હોય છે? કે મતિ અજ્ઞાનવાળા હોય છે? मा प्रश्न उत्तरमा प्रभुमे यु 'गोयमा ! नो नाणी' गौतम! ते पृथ्वी કાયિક જી મતિજ્ઞાન વિગેરે જ્ઞાનવાળા દેતા નથી. પરંતુ મતિઅજ્ઞાની અને श्रत अज्ञानी य छ मे पात 'मइअन्नाणी०' विगेरे यह द्वारा બતાવવામાં આવેલ છે.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy