SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ m भगवतीस्त्रे यथा शंखश्रावकः। श्रावकधर्म प्रतिपाल्य कालमासे कालं कृत्वा देवलोकं गतः सन् ततश्च्युत्वा महाविदेहे उत्पद्य गृहीतदीक्षः संयमेन तपसा आत्मानं भावयन् सिद्धो बुद्धो मुक्तः परिनिर्वृतः सर्वदुःखानामन्तं करिष्यति तथैव सोमिलोऽपि श्रावकधर्म प्रतिपाल्य देवलोके गत्वा ततश्च्युत्वा महाविदेहे वर्षे उत्पनो भविष्यति तत्र दीक्षितो भूत्वा धर्म प्रतिपाल्य सेत्स्यति भोत्स्यते मोक्षति परिनिवास्यति सर्वदुःखानामन्तं करिष्यतीति भावः । 'सेवं मंते ! सेवं भंते ! ति जाब विह. रई' तदेवं भदन्त ! तदेवं भदन्त ! इति यावद् विहरति, हे भदन्त ! सोमिल विषये यद् देवानुपियेण कथितं तत् एवमेव सर्वथैव सत्यमिति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीतिभावः ॥१० ५॥ इति श्री विश्वविख्यातजगद्वल्लभादिषदथूषितबालब्रह्मचारि 'जैनाचार्य' पूज्यश्री घासीलाल अतिविरचितायां श्री "भगवती" सूत्रस्य प्रोयन्द्रिकाख्यायां व्याख्यायां अष्टादशशतके दशमोद्देशकः समाप्तः ॥१८-१०॥ अष्टादशं शतकं समाप्तम् ॥१८॥ करके मरण समय में मरकर देवलोक में गये हैं और फिर वहां से च्युत होकर महाविदेह में जन्म लेकर वे दीक्षा स्वीकार करके संयम और तप से आत्मा को भावित करते हुए सिद्ध, बुद्ध,मुक्त परिनिर्वात होकर समस्त दुःखों के अन्तकर्ता होंगे उसी प्रकार से सोमिल श्रावक भी धर्म को पालन कर के देवलोक में जावेगा और वहाँ से च्युत होकर वह महाविदेह क्षेत्र में उत्पन्न होगा वहां भागवती दीक्षा धारण करके और धर्म का पालन करके वह सिद्ध होगा, वुद्ध होगा, युक्त होगा, परिनिर्वात होगा और समस्त दुःखों का अन्तकर्ता होगा । 'सेवं भंते ! ધર્મનું પાલન કરીને મરણ સમયે મરીને દેવલોકમાં ગયો. અને તે પછી ત્યાં થી આવીને મહાવિદેહમાં જન્મ ધારણ કરીને તેણે દીક્ષા સ્વીકારીને સંયમ અને તપથી પિતાના આત્માને ભાવિત કરીને સિદ્ધ થશે, બુદ્ધ થશે, મુક્ત થશે, પરિવિત થશે, અને સમસ્ત દુઃખને અંત કર્તા થશે તે જ રીતે આ સેમિલ બ્રાહ્મણ પણ શ્રાવક ધર્મને પાલન કરીને દેવલેકમાં જશે. ત્યાંથી ચવીને તે મહાવિદેહ ક્ષેત્રમાં ઉત્પન્ન થશે. ત્યાં દીક્ષા પર્યાયને ધારણ કરીને અને ધર્મનું પાલન કરીને સિદ્ધ થશે બુદ્ધ થશે, મુક્ત થશે, પરિનિર્વા થશે. અને સમસ્ત દુખેને અંત કર્તા થશે,
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy