SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१८ उ०१० सु०४ द्रव्यधर्मविशेषादिनिरूपणम् २२५ विहरतीति । 'तए णं समणे भगवं महावीरे' ततः खलु श्रमणो भगवान महावीरः 'जाव बहिया जणवयविहारं विहरइ' यावत्-राजगृहनगरात् निर्गच्छति निर्मात्य वहिः जनपदविहार विहरतीति ॥सू०३॥ ___इतः पूर्व पुद्गलद्रव्याणां निरूपणं कृतम् , अतः परमात्मस्वरूपद्रव्यधर्मचिशेपान आत्मद्रव्यं च निरूपयन्नाह-'तेणं कालेणं' इत्यादि । मूलम्-तेणं कालेणं तेणं समएणं वाणियगामे नामं नयरे होत्था वन्नओ दुईपलासए चेइए वन्नओ तत्थ णं वाणियगामे नयरे सोमिले णास माहणे परिवसइ अड्डे जाव अपरिभूए रिउव्वेय. जाव सुपरिनिटिए पंचण्हं खंडियसयाणं सयस्स कुडुंबस्स आहेवच्चं जाव विहरइ तए णं समणे भगवं महावीरे जाव समोसढे । जाव परिसा पज्जुवालइ, तए णं तस्स:सोमिलस्स माहणस्त इमीले कहाए लद्धटुस्स समाणस्ल अयमेयारूवे जाव समुपज्जित्था एवं खलु समणे णायपुत्ते पुवाणुपुर्वि चरमाणे गामाणुगामं दुइज्जमाणे सुहं सुहेणं जाव इहमागए जाव दूइपलासए चेइए अहापडिरूवं जाव विहरइ । तं गच्छामिण इस प्रकार कहकर यावत् नमस्कार कर गौतम संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये। 'तए णं समणे भगवं महावीरे०' इसके बाद श्रमण भगवान महावीर राजगृह नगर से निकले और निकल कर बाहर के देशों में विहार करने लगे। सू०३॥ જ છે. આ પ્રમાણે કહીને ગૌતમ સ્વામી પ્રભુને વંદના નમસ્કાર કરીને સંયમ અને તપથી પિતાના આત્માને ભાવિત કરતા થકા પિતાના સ્થાન પર, मिरामान २४ गया. "तए णं समणे भगवं महावीरे०" ते पछी श्री ભગવાન મહાવીર સ્વામી રાજગૃહ નગરથી નીકળીને અન્યત્ર બહારના દેશમાં વિહાર કરવા લાગ્યા. સૂ. ૩ भ० २९
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy