SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१६ भगवतीस्त्रे पूर्वमनगारस्य भावितात्मनोऽसिधारादौ अवगाहना कथिता अतः परम् अब गाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिपुद्गलेषु कथयितुमाह-परमाणुपोग्गले' इत्यादि। ___ मूलम्-परमाणुपोग्गले णं भंते ! वाउकारणं फुडे वाउकाए वा परमाणुपोग्गलेणं फुडे गोयमा ! परमाणुपोग्गले वाउकारणं फुडे नो वाउकाए परमाणुपोग्गलेणं फुडे। दुप्पएलिए णं भंते! खंधे वाउकाएणं एवं चेव एवं जाव असंखेजपएसिए । अणंतपएप्तिए णं भंते ! खंधे वाउ० पुच्छा गोयमा! अणंतपएसिए खंधे वाउकाएणं फुडे, वाउकाए अणंतपएसिणं खंधेणं सिय फुडे लिय णो फुडे । वत्थीणं भंते! वाउकाएणं फुडे वाउकाए वत्थिणा फुडे गोयमा! वत्थी वाउकाए णं फुडे णो वाउकाए वस्थिणा फुडे॥सू०२॥ छाया-परमाणुपुद्गलः खलु भदन्त ! वायुकायेन स्पृष्टः वायुकायो वा परमाणुपुद्गलेन स्पृष्टः, गौतम ! परमाणुपुद्गलः वायुकायेन स्पृष्टः, नो वायुकायः परमाणुपुद्गलेन स्पृष्टः। द्विपदेशिकः खलु भदन्त ! स्कन्धः वायुकायेन एवमेव एवं यावत् असंख्यप्रदेशिकः । अनन्तप्रदेशिका खलु भदन्त! स्कन्धो वायु० पृच्छागौतम ! अनन्तप्रदेशिका स्कन्धः वायुकायेन स्पृष्टः वायुकायः अनन्तप्रदेशिकेन स्कन्धेन स्यात् स्पृष्टः स्यानोस्पृष्टः। वस्तिः खलु भदन्त ! वायुकायेन स्पृष्टः वायुकायो वा वस्तिना स्पृष्टः गौतम ! वस्तिः वायुकायेन स्पृष्टः नो वायुकायो वस्तिनास्पृष्टः।सू०२॥ भावितात्मा अनगार की असिधारा (तलवार की धार पर) आदि में अवगहना प्रकट की गई हैं । अतः इसी अवगाहना का स्पर्शना लक्षण पर्यायान्तर से परमाणु आदि पुगलों में कथन अबसूत्रकार करते हैं। ___ 'परमाणुपोग्गेले णं भंते ! वाउकाएणं फुडे' इत्यादि । પૂર્વ સૂત્રમાં ભાવિતાત્મા અનગારની તલવારની ધાર વિગેરે પરની અવગાહના બતાવવામાં આવી છે. જેથી હવે સૂત્રકાર તેજ અવગાહનાના સ્પર્શના લક્ષણ પર્યાયાન્તરથી પરમાણુ વિગેરે પુદગલમાં કહેવાને પ્રારંભ કરે છે, "परमाणुपोगले णं भंते ! वाउकाएणं फुड़े" त्यादि.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy