SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०१० ०१ भव्यद्रव्यदेवरूपानगारनिरूपणम् २११ अथ दशमोद्देशकः प्रारभ्यते । नवमोदेश के भव्यद्रव्यनारकादीनां स्वरूपं कथितम् अथ भव्यद्रव्याधिकारात् अस्मिन् दशमोदेश के भव्यद्रव्यदेवस्थानगारस्य स्वरूपं निरूपयिष्यति इत्येवं संबन्धेनायातस्यास्य दशमोदेशकस्येश्मादिमं सूत्रम् - 'रायगिहे ' इत्यादि । मूलम् - रायगिहे जाव एवं वयासी अणगारे णं भंते भावियप्पा असिधारं वा खुरधारं वा ओगाहेज्जा हंता ओगाहेज्जा से णं तत्थ छिलेज वा भिजेज वा णो इणडे समट्ठे णो खलु तत्थ सत्थं कमइ एवं जहा पंचमसए परमाणुपोग्गलवत्तवया जाव अणगारे णं भंते! भावियप्पा उदावत्तं वा जाव नो तत्थ सत्थं कमइ ॥सू० १॥ खलु छाया - राजगृहे यावदेवमवादीत् अनगारः खलु भदन्त ! भावितात्मा असिधारां वा क्षुरधारां वा अवगाहेव हन्त अवगाहेत स खलु तत्र छिद्येत वा भिद्येत वा नायमर्थः समर्थः नो खलु तत्र शस्त्रं क्रामति । एवं यथा पञ्चमशते परमाणुपुद्गलवक्तव्यता यावद् 'अनगारः खल्ल भदन्त ! भावितात्मा उदावर्त वा यावत् नो खलु तत्र शस्त्र क्रामति ॥ ० १ ॥ टीका – 'रायगिहे जाव एवं वयासी' राजगृहे यावदेवम् अवादीत् अत्र यावत्पदेन गुणशिलकं चैत्यमित्यारभ्य प्राञ्जलिपुटो गौतम एतदन्तस्य सर्वस्यापि दसवें उद्देशे का प्रारंभ नौवें उद्देशे में भव्यद्रव्यनारक आदि कों का स्वरूप कहा गया है अब इस १० वें उद्देशे में भव्य का अधिकार होने से भव्यद्रव्यदेवरूप अनगार के स्वरूप का कथन किया जावेगा सो इसी सम्बन्ध को लेकर प्रारंभ किये गये इस उद्देशे का 'रायगिहे जाव' इत्यादि पहिला सूत्र है । 'रायगिहे जाव एवं बयासी' इत्यादि । દસમા ઉદ્દેશાના પ્રાર ંભ— નવમાં ઉદ્દેશામાં ભવ્યદ્રવ્ય નારક વિગેરેનુ કથન કરવામાં આવ્યુ છે. ભવ્યદ્રષ્યના અધિકાર ચાલુ હાવાથી આ દસમાં ઉદ્દેશામાં ભવ્યદ્રષ્ય દેવ -રૂપ અનગારનાં સ્વરૂપનું કથન કરવામાં આવશે એ સબન્ધથી આ ઉદ્દેશાના પ્રાર’ભ श्वामां आवे छे. तेनुं पडे सूत्र ' रायगिहे जाव" इत्याहि छे.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy