SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ફુટ भगवतीसत्रे वायुकाः- ये पूर्वभवायुपस्तृतीयभागादिशेषे नैरयिकायुष्कं बध्नन्ति ते वायुकाः भव्यद्रव्यनैरविकाः कथ्यन्ते २ । अभिमुखनामगोत्राः - ये पूर्वभवत्यागानन्तरनैरयिकस्य आयुषं नामगोत्रं च साक्षात् वेदन्ते ते अभिमुखनामनैरयिकाः कथ्यन्ते इति तत्र द्रव्यभूताः कारणरूपा नारका इति द्रव्यनारकाः ते च द्रव्यनारकाः भूतनारकपर्यायतयाऽपि भवन्तीति भव्येति विशेपणम् भवितुं योग्या भव्याः एतावता भूतपर्यायतया द्रव्यनारकस्य निराकरणं जातम् । पूर्वंभूतकाले नारका न, किन्तु भविष्यत्काले नारकत्वेन उत्पत्स्यन्ते इति भावः तत्र भव्यत्वधर्मस्याभावात् तथा च भव्याश्च ते द्रव्यनारकाश्चेति भव्यद्रव्यनारकाः, ततश्च हे भदन्त । भव्यद्रव्यनारकाः सन्ति किमिति गौतमस्य प्रश्नः, का बंध करते हैं। वे बद्वायुष्क भव्यद्रव्यनैरथिक कहलाते हैं २ । अभिमुखनामगोत्र जो पूर्वभव के त्योग के अनन्तर ही नारक की आयु का और नामगोत्र का साक्षात् वेदन करते हैं वे अभिमुख नामगोत्र नैरचिक कहलाते हैं । जो द्रव्यभूत कारणरूप नारक हैं वे द्रव्यनारक हैं ऐसे ये द्रव्य नारकभूत नारक पर्यायरूप से भी होते हैं, अतः ऐसे नारक यहां द्रव्यनारकरूप से गृहीत नही हुए हैं । किन्तु जो जीव भविष्यत् में नारक होने के योग्य हैं अर्थात् गृहोत पर्याय को छोडने के बाद ही जो नारक पर्याय से उत्पन्न होनेवाले हैं वे ही भव्यद्रव्यनैरथिक हैं' । 'भवितुं योग्याः भव्याः ' इस व्युत्पत्ति के अनुसार भूतनरक पर्यायवाले जीवों को भव्यद्रव्य नैरयिक नहीं कहा गया है । તે એકલનિક કહેવાય છે. ૧ ખદ્ધાયુક-જે પૂ લવ સ`બધી આયુષ્યના ત્રીજા ભાગ વિગેરે બાકી રહે ત્યારે ખાદર પર્યાપ્ત તેજસ્કાયિકની નૈરયિકાના આયુનેા 'ધ કરે છે, તે ખદ્ધાયુષ્ક કહેવાય છે. ૨ અભિમુખનામગાત્ર—જે પૂર્વ ભવના ત્યાગ પછી નૈરયિકાના આયુષ્યનું અને નામગેાત્રનુ સાક્ષાત્ વેદન કરે છે, તે અભિમુખનામગાત્ર કહેવાય છે. ૩, જે દ્રવ્યભૂત કારણપણાથી નારક છે, તેઓ દ્રવ્યનારક છે. એવા આ દ્રવ્યનારક, ભુતનારક પર્યાય રૂપે પણ હાય છે, તેથી એવા નારક અહિં દ્રવ્યનારક રૂપે ગ્રહણ કર્યાં નથી. પરંતુ જે જીવ ભવિષ્યમાં નારક થવાવાળા હાય અર્થાત્ ગૃહીત પર્યાયને છેાઢ્યા પછી જ જે નારકપણે ઉત્પન્ન थवाना होय ते लव्यद्रव्यनार छे “भवितु' येोग्याः भव्याः" या व्युत्पत्ति प्रमाये लूननार पर्यायवाजा कवीने लव्यद्रव्यनैरવિક કહેવામાં આવ્યા નથી. જેથી આજ પ્રશ્ન અહિયાં ગૌતમસ્વામીએ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy