SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०७ सू०७ देवानां कर्मक्षपणनिरूपणम् १५३ लक्षचतुष्केण वर्षेग क्षपयन्ति स्वात्मपदेशेभ्यो दूरीकुर्वन्तीत्यर्थः 'सचट्ठ दगा देवा' सर्वार्थसिद्धका देवाः-सर्वार्थसिद्धविमानस्थिता देवाः 'अणंते कम्मंसे' तान् कर्मा शान् 'पंचहि वाससयसहस्सेहिं खवयंति' पञ्चभिर्ष शतसहस्रः गायन्ति-पश्चलक्षवः विनाशयन्तीत्यर्थः 'एएणडेणं गोयमा' एतेन अर्थेन हे गौतम! ते देवा जे अणते कम्मसे जहन्नेणं एक्केण वा दोहिं वा तिहि का' ते देवा ये (अनन्तान् कर्मा शान् जघन्यत एकेन वा द्वाभ्यां वा त्रिभि वा 'उकोसेणं' उत्कृष्टतः ' 'पंचर्हि वाससएहिं खवयंति' पञ्चभिशतैः क्षपयन्ति । 'एएणद्वेण गोयमा' एतेनैव अर्थेन कारणेन हे गौतम ! 'ते देवा जाव पंचहि वाससहस्सेहिं खवयंति' ते देवाः यावत् पञ्चभिर्वर्ष सहस्रः क्षपयन्ति अत्र यावत्पदेन 'जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहि वा तीहिं वा उक्कोसेणं' इत्यन्तस्य ग्रहणं भवति हे गौतम ! अनेन कारणेन कथयामि यत् सन्ति तथाविधा देवा ये जघन्यत एकेन जयन्त अपराजित इनके देव अनन्तकर्मा शो को चार लाख वर्ष में नष्ट करते हैं। (सव्वसिद्धगा देवा अणते कम्मंसे पंचहिं वाससयसहस्से हिं खवयंति) सर्वार्थ सिद्धिकदेव अनन्त कर्मा शोंको पांचलाख वर्ष में नष्ट करते हैं (एएणद्वेणं गोयमा ते देवा जे अणते कम्मंसे जहण्णेणं एकेण वा दोहि वा तिहिं वा उकोसेणं पंचहिं वाससएहि खवयंति) इस कारण हे गौतम! ऐसे देव हैं कि जो अनन्तकर्माशों को कम से कम एक दो और तीनसौ वर्ष में और उस्कृष्ट से पांचसौ वर्ष में नष्ट करते हैं । (एएणटेणं गोयमा । ते देवा जाच पंचहि वाससहस्सेहिं खवयंति) तथा ऐसे भी देव हैं कि जो जघन्य से एक दो एवं तीन हजार वर्ष में और उत्कृष्ट से पांच हजार વિજય, વજ્યા, જયન્ત અને અપરાજીત દેવલોકમાં રહેનારા દે અનત माशान या२ म वर्षमा नाश 3रे छे “सव्वदृसिद्धगा देवा अणते कम्म से पंचहि वाससयसहस्सेहि नवयति" साथ सिद्ध निवासी है। मनत भांश पाय am qषमा भयाव छ. अर्थात् नाश ४३ छ. "एएणठेणं गोयमा! ते देवा जे अणते कम्मसे जहम्नेणं एक्केण वा दोहि वा तिहि वा उक्कोसेणं पंचहि वाससएहि खवयति" त था 8 ગૌતમ! એવા દે છે કે જેઓ અનત કર્યાશેને ઓછામાં ઓછા એકસે, બસે કે ત્રણ વર્ષમાં અને વધારેમાં વધારે પાંચ વર્ષમાં નાશ કરે છે. "एएणठेणं गोयमा! ते देवा जाव पंचहि वाससहस्सेहि खवयंति" तथा सेवा પણ દે છે કે જેઓ જઘન્યથી એક, બે અને ત્રણ હજાર વર્ષમાં અને भ० २०
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy