SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका शं०१८ उ०७ सू०३ मद्रुकश्रमणोपासकचरितनिरूपणम् १०७ देवलोग गयाई रूवाई पासह ? . जो इणढे समढे। एवामेव आउसो ? अहं वा तुज्झे वा अन्नो वा छउमत्थो जह जो जं न जाणइ न पासइ तं सव्वं न भवइ एवंभे सुबहुए लोए न भविस्लाइ त्तिकट्टु ते णं अन्नउत्थिए एवं पडिहणइ, एवं पडिहणित्ता जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पज्जुवासइ । मयाइ समणे भगवं महावीरे मदुयं समणोवासगं एवं वयाली-सुडु णं मईया ! तुमं ते अन्नउस्थिए एवं वयासी, साहू णं मया! तुमं ते अन्नउस्थिए एवं क्यासी जे णं मधुया! अटुं वा हेडं वा पलिणं वा वागरणं वा अन्नायं अदिटुं अस्सुयं अमयं अविण्णायं बहुजणमझे आघवेइ पन्नवेइ जाव उवदंसेई से णं अरिहंताणं आसायणाए वइ, अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वइ, केवलीणं आसायणाए वहइ केवलिपन्नत्तस्स धम्मस्स आलायणाए वहइ तं सुहु णं तुमं मया! ते अन्न उत्थिए एवं वयासी, साहु णं तुमं मदुया? जाव एवं वयासी। तए णं मदुए लमणोवानए समणेणं भगवया महावीरेणं एवं वुत्ते लमाणे हद्वतुढे समण भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता णच्चासन्ने जाव पज्जुवालइ । तएणं समणे भगवं महावीरे मयस्स समणोवालगस्त तीसेय जाव परिसा पडिगया। तएणं मदुए लमणोवासए समणस्त भगवओ महावीरस्स जाव निसम्म हट्टतुट्टे पलिणाई वागरगाईपुच्छइ पुच्छित्ता अट्टाई
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy