SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०० भगवतीचे 'दुविहे पणिहाणे पन्नत्ते' द्विविधं प्रणिधानं प्रज्ञप्तम् द्वीन्द्रियजीवानामिति 'तं जहा' तद्यथा 'वइपणिहाणे य कायपणिहाणे य' वचःप्रणिधानं च कायमणिधानं च 'एवं जाव चउरिदियाणं' एवं यावत् चतुरिन्द्रियाणां जीवानाम् एवमेव द्वीन्द्रियवदेव मनःमणिधानरहितवचःकायात्मकमणिधानद्वयवत्वं त्रीन्द्रियचतुरिन्द्रियजीवानामपि मनसोऽभावेन मनःप्रणिधानस्याभावात् । अत्र यावत्पदेन त्रीन्द्रियजीवानामेव ग्रहणं भवतीति । तत् किं सर्वजीवानां द्विप्रकारकमेव प्रणिधानमित्याशङ्का निराकुर्वन् आह-'सेसाण' इत्यादि । 'सेसाणं तिविहे वि' शेषाणां तिर्यग् पञ्चेन्द्रियादि वैमानिकपर्यन्तानां त्रिविधमपि प्रणिधानं भवतीति । अयमाशयःएकेन्द्रियजीवानां पृथिवीकायादारभ्य वनस्पतिकायान्तानां शरीरमात्रं भवति भोगाधिष्टान, मनोवचनं च न भवति अतः तेपामेकमेव कायात्मकं पणिधान भवति, द्वीन्द्रियादारभ्य चतुरिन्द्रियपर्यन्तजीवानां शरीरं वचनं च भवति भोगाउत्तर में प्रभु कहते हैं-'गोयमा !' हे गौतम! दीन्द्रिय जीवों के दो प्रणिधान होते हैं। एक वचनप्रणिधात और दूसरा कायप्रणिधान एवं जाव चउरिदियाण' इसी प्रकार से ये दो प्रणिधान तेइन्द्रिय जीवों और चौइंन्द्रिय जीवों के होते हैं। क्योंकि इनके भनके अभाव से मनःप्रणिधान नहीं होता है। 'सेसाणं' इत्यादि इनके अतिरिक्त पञ्चेन्द्रिय तिर्यश्च मनुष्य से लेकर वैमानिकदेवपर्यन्त जीवों के तीनों प्रकार के प्रणिधान होते हैं। तात्पर्य कहने का यह है कि एकेन्द्रिय जीवों के भोगाष्ठिानरूप एक शरीर ही होता है लन और वचन वहां होते नहीं हैं अतः उनके एक कायात्मक प्रणिधान ही होता है तथा द्वीन्द्रिय से लेकर चोइन्द्रियपर्यन्त जीवों को भोगाधिष्ठानरूप शरीर और बचा होते हैं પ્રણિધાન હોય છે? ગૌતમ સ્વામીના આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે"गोयमा!" हे गीतम! में धन्द्रियाणा वाले पयनप्रणिधान भने आयप्रणिधान मेम में प्रणिधान डाय छे. "एवं जाव चारिदियाणं' से રીતે બે પ્રણિધાન ત્રણ ઈન્દ્રિયવાળા અને અને ચાર ઇન્દ્રિયવાળા અને થાય છે. કેમ કે તેને મનને અભાવ હોવાથી મન પ્રણિધાન હોતું નથી. "सेसाणं" त्याला शिवायना माहीना पन्द्रिय तिय"य, मन मनुष्यथा લઈને વૈમાનિક દેવ સુધીના અને ત્રણે પ્રકારના પ્રણિધાન હોય છે. કહેવાનું તાત્પર્ય એ છે કે એકેન્દ્રિય જીને ભેગાધિષ્ઠાન-ભેગભેગવવાના સાધન રૂપ એક શરીર જ હોય છે, મન અને વચન તેઓમાં હોતા નથી. તેથી તેઓને એક કાયપ્રણિધાન જ હોય છે તથા શ્રીન્દ્રિયથી લઈને ચૌઈન્દ્રિય સુધીના છાને ભેગાધિષ્ઠાન રૂપ શરીર અને વચન હોય છે.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy