SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०७ सू० १ केवलीनां यक्षावेशनिरूपणम् ८७ अथ सप्तमोर्देशकः प्रारभ्यतेपष्ठोद्देशके नयवादमाश्रित्य पदार्थाः विचारिता, सप्तमोदेशकेतु अन्ययूयिकमतमाश्रित्य तद् विचार्यते, इत्येवं सम्बन्धेन आयातस्यास्य सप्तमोद्देशकस्य इदमादिमं मूत्रम्-'रायगिहे जाव' इत्यादि। ___ मूलम्-रायगिहे जाव एवं वयासी-अण्णउत्थिया णं भंते! एवमाइक्खंति जाव परूवेति-एवं खलु केवली जक्खाएसणं आइटे समाणे आहच्च दो भासाओ भासइ तं जहा मोसं वा सच्चामोसं वा से कहमेयं भंते ! एवं०। गोयमा! जपणं ते अण्णउत्थिया जाव जे ते एवमाहंसु मिच्छंते एवमासु, अहं पुण गोयमा ! एवमाइक्खामि ४ नो खल्लु केवली जक्खाएसेणं आइस्सइ, नो खल्लु केवली जक्खाएसणं आइडे समाणे आहच्च दो भासाओ भासइ-तं जहा मोसं वा सच्चामोसं वा, केवलीणं असावजाओ अपरोवघाइयाओ आहच्च दो भासाओ भासइ तं जहा-सच्चं वा असच्चामोसं वा॥सू०१॥ ___ छाया-राजगृहे यावत् एवमवादीत् अन्ययूथिकाः खल भदन्त ! एवमाख्याति यावत् प्ररूपयन्ति, एवं खलु केवली यक्षावेशेन आविष्टा सन् आइत्य द्वे भाषे भापते, तद्यथा-मृपां वा सत्यामृपां वा तत् कथमेतत् भदन्त ! एवम् ? गौतम ! यत् खलु ते अन्यथिका यावत् ये ते एवमाहुः मिथ्या ते एवमाहुः अहं पुनगौतम ! एवमाख्यामि ४ नो खल केवली यक्षावेशेनाविश्यते, नो खलु केवली यक्षावेशेन आविष्टः सन् आहत्य द्वे भाषे भापते तद्यथा-मिथ्यां वा सत्यामिथ्यां वा, केवली खलु असावये अपरोपघातिके आहत्य वें भापे भापते तद्यथा सत्यां वा असत्याऽमृपां वा ॥सू०१॥ सातवें उद्देशे का प्रारंभ छठे उद्देशक में नयवाद को आश्रित करके पदार्थों का विचार किया गया है। अब इस सप्तम उद्देशक में अन्ययूधिक मत को आश्रित सातभा देशाने प्रारमછટા ઉદ્દેશામાં વ્યવહારનય અને નિશ્ચયનયને આશ્રય કરીને વિચાર કરવામાં આવ્યા છે. હવે આ સાતમા ઉદ્દેશામાં અન્ય મતવાદીઓના મતને
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy