SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७८ __ भगवतीसरे यावत् क्रियन्ते, गौतम ! जीवानामाहारोपचिताः पुद्गलाः पोन्दिचिताः पुद्गलाः फलेवरचिताः पुद्गलास्तथा तथा खलु ते पुद्गलाः परिणमन्ति, न सन्ति अचेतः हानि कर्माणि श्रमणायुष्मन् । दुःस्थानेषु दुःशय्यासु दुर्निषद्यासु तथा खलु ते पुद्गलाः परिणमति न सन्ति अचेत कृतानि कर्माणि श्रमणायुष्मन् ! आतङ्कस्तस्य पाय भवति संकल्पस्तस्य वधाय भवति मरणान्तस्तस्य वधाय भवति तथा तथा खलु ते पुद्गलाः परिणमंति न सन्ति अचेत कृतानि कर्माणि श्रमणायुष्मन् ! तत्तेनार्थेन यावत् कर्माणि क्रियन्ते । एवं नैरयिकाणामपि एवं यावद्वैमानिकानाम् । - तदेवं भदंत तदेवं भदंत इति यावत्-विहरति ॥९०४॥. . . ॥पोडशशतके द्वितीयोद्देशका समाप्तः १६-२॥ टीका-'जीवाणं भवे' जीनां भदन्त कि चेयकडा कम्माकजंति अचेय. कडा कम्मा कज्जति' किं चेता कृतानि कर्माणि क्रिएन्ते अचेताकृतानि कर्माणि क्रियन्ते 'चेयकडेत्ति' चेत कृतानि, तत्र चेतश्चैतन्यम् जीवस्वरूपा चेतनेत्या, तेन चैतन्येन कृतानि बंद्धानि इति चेताकृतानि कर्माणि 'कज्जति' क्रियन्ते,भवन्ति ? : अथवा 'अचेयकड़ा कम्मा' अवेत कृतानि कर्माणि 'कन्जंति' भवन्ति किम् ? तथा च है भदन्त ! जीवानामिमानि कर्माणि जीवोपार्जितानि पहले शक के सम्बन्ध में जो उसके स्वरूप का कान किया गया है वह सब कर्म के ही बल से होना है। इसी सम्बन्ध को लेकर यहां अब कर्म के स्वरूप का सूत्रकार निरूपण करते है। ... 'जीवाणं भंते किं चेयकडा कम्मा कति इत्यादि । टीकार्थ-इस सूत्र द्वारा गौतमने प्रश्नुले ऐसा पूछा है-जीवाण भंते कि चेयकडा कम्मा कज्जति अचेयकंडा कम्मा कज्जति' हे भदन्त ! जीवों को जो कर्मों का बंध होता है यह उनकी चेतना से किये गये कर्मों का धन्ध होता है या चेतना से विना किये गये कर्मों का बंध પહેલા શકના સંબંધના જે તેના સ્વરૂપનું કથન કર્યું છે તે તમામ કમના જ બળથી થાય છે એ સંબંધને લઈને સૂત્રકાર હવે કમેના ११३५नु नि३५ ४२ छ. ' "जीवाणं भवे ! कि चेयकडा कम्मा कति " त्या- . ટીકાઈ–આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ પ્રભુને એવું પૂછયું છે કે "जीवाणं भते ! कि चेयकडा कम्मा कन्जंति अचेयकडा कम्मा कन्जंति" है ભગવદ્ ! જીવને જે કર્મોને બંધ થાય છે. તેને જીવની ચેતનાથી કરેલ કર્મોને બંધ થાય છે કે ચેતનાથી નહિ કરેલ કમેનો બંધ થાય છે. આ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy