SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ • प्रमेयचन्द्रिका टीका श० १६ उ० २ सू० ३ मुखवस्त्रिकावन्धनविचारः ७५ .. गच्छेत् , यतः असौ देवलोकं गतः प्रयुक्तावधिरुपकरणमदृष्ट्वा "अनेन ग्रहलिङ्गे:, नाहं देवो जातः" इति मिथ्यात्वं गच्छेत् ।। · तथा स पश्चात् कालगतो देवलोके उत्पन्नोऽवधि प्रयुक्त ततः स एवं मन्यते . "अहमेतेन लिङ्गेन देवो जाता" एवं मननानन्तरं मिथ्यात्वगमनम्" इत्यादि।-एवं ..वोक्तानेकममाणः मुखवस्त्रिया मुखवन्धनं साधोलिङ्गत्वेन सिद्धं केन निवार्यते। .. 'भासं भास' -भाषां भाषते 'ताहे णं तदा खलु 'सक्के देवि देवराया' शक्रो, . देवेन्द्रो देवराजः 'सावज भासं भासई' सावयां भाषा भाषते, 'जाहे णं सक्के देविदे देवराया' यदा खलु शको देवेन्द्रो देवराजः 'सुहुमनाय' भूक्ष्मकायंमुखं 'नज्जूट्टित्ताणे' निर्गृह्य-आच्छाद्य खलु 'भासं भासइ' भापा भाषते 'ताहेणं, सक्के देविदे देवराया' तदा खलु शको देवेन्द्रो देवरामः 'अपारज्जं भासं भासई' अनवा-निरवद्या भाषां भाषते 'से तेणद्वेगं जाच भासई' तत्तेनार्थेन यावत् : गच्छेत्, यतः असी देवलोकं गतः प्रयुक्तावधिरूपकरणदृष्ट्वा 'अनेन गृहलिङ्गेनाहं दे जातः' इति मिथ्यात्वं गच्छेत् । ततः स पश्चात् कालगतो देवलोके उत्पन्नोऽवधि प्रयुक्त लतः स एवं मन्यते 'अहमेतेन लिङ्गेन देवोजाता' एवं मननानन्तरं मिथ्यात्यग. • मनमू' इत्यादि । इस प्रकार इन उक्त प्रमाणों से मुखपत्रिका दौरा ..मुखबन्धन लाधु का लिंङ्ग हैं इस सिद्ध हुई पात को पौन रोक सकता है। इस प्रकार 'भासं भासई' जब देवन्द्र देवराज शक्र मुख को अच्छा. दित किये बिना बोलता है-सब वह लावध भाषा बोलता है । यह बात • इस पूर्वोक्त कथन से सिद्ध हो जाता है । 'जाहे गं सक्शे देबिदे देरधीया सुष्ठुमकायं निज्जूहिता भासं भासह तथा जब वह देवेन्द्र देवराज शंक मुख को अच्छादित, करके भाषा घोलता है । 'ताहेणं सक्ने देचिंदे.देवराया अणधज्ज भासं भास' तब यह अनवध भाषा बोलता है । 'से स पश्चात् कालंगतो देवलोके उत्पन्नोऽवधि प्रयुक्ते ततः स एवं मन्यन्ते पहमे वेन लिगेन देवो जातः एवं मननानन्तरं मिथ्यात्वगमनं इत्यादि । मा रीतना • પ્રમાણેથી મુખવારિકા દ્વારા સુખ બંધન સાધુનું ચિહ્યું છે. આ સિદ્ધ હકી तर अशी शतम-छे ?, शते “भासंभासई" ल्यारे हेन्द्र देव , રાજ શક સુખને ઢાંક્યા સિવાય બેલે છે ત્યારે તે સાવધ ભાષા બોલે છે. -- पात पूति यनधी सिद्ध 'Mय छे. " जाहेणं सक्के देविदे , देवराया सुद्धम कायं निज्जूहित्ता भासं भासाइ" तथा न्यारे ते देवेन्द्र १२०० AB.मोटाने dina HIL मा छे. "ताहेणं.सक्के देविंदे देवराया भण
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy