SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भगवती मपि भांपा भाषते 'अणवज्जपि भासं भासह अनवद्यामपि भापां भापते। गौतमः पृच्छति-'सें केणटेणं भंते एवं वुच्चई तत्केनार्थेन हे भदन्त ! एवमुच्यते ? 'सविनंषि जाच अणवज्जपि भासं भासह सावधामपि यावत् भाषां मापते निरवधामपि भाषां भोपते, भावानाइ-'गोयमा' हे गौतम ! 'जाहे णं सक्के देविदे देवराया' यदा खलु शको देवेन्द्रो देवराजः 'मुहुमकाय' मूक्ष्मकार्य-कायस्य सूक्ष्मो भागः सूक्ष्मकाया, शरीरलघु मागः मुखमित्यर्थः, शरीरापेक्षया मुखस्य लंधुता प्रसिद्धवेति सूक्ष्मकार्यम्मुखं 'अणिज्जू हित्ताणं' अनियं-अनाच्छाद्य उत्तरा संगादिना, यद्वा-मुक्ष्मकायं, मूक्ष्म लघुकायः आकारः सूक्ष्मकायः वस्त्रखण्ड गोयमा ! सावज पि भासं भासद, अणवज्ज पि भासं भासह' हे गौतम ! देवेन्द्र देवराज शक सावध भापा भी बोलता है और निवद्य भाषा भी बोलना है । अव गौतम प्रभु से ऐसा पूछते हैं । 'से केणTण भंते ! एवं बुच्चह साब पि जाव अणवज्ज पि भासं भासई' हे भदन्त ! ऐसा अपने किल कारण से कहा है कि देवेन्द्र देवराज शक सावध भाषा भी बोलना है और निरवा भाषा भी बोलना हैं ? उत्तर में प्रभु कहते हैं-'गोयमा जाहे णं सक्के देविदे देवराया सुहमकार्य अणिजूहित्ताणं भासं भासह ताण सके देवि देवराया सावज्जं भासं भासह' हे गौतम! जय देवेन्द्र देवराज शक खुले मुख बोलता है तब वह सावध भाषा बोलता है, यहां इस प्रकार से समझना चाहिये-'सुहमकाय' शब्द का अर्थ है शरीर का लघुभाग-मुख 'अणिज्जूहित्ता' का अर्थ पा५ ५२नी सा छ ? ते उत्तरभां प्रभु हे "गोयमा ! सावज्ज पि भासं भासइ, भगवजपि भाखं भासइ" गौतम ! हेवेन्द्र ३१ २४ સાવધ ભાષા પણ લે છે. અને અને નિરવદ્ય ભાષા પણ બેલે છે. હવે ગૌતમ स्वामी से पूछे छे । “से केणदेणं भवे ! एवं वुच्चइ सावज पि जाव मणवजपि भासं भासइ" भगवन् ! मे मापे । र युं हेवेन्द्र દેવરાજ શક સાવદ્ય ભાષા પણ લે છે અને નિરવદ્ય ભાષા પણ બોલે छ तेना उत्तरमा प्रभु ४ " " गोयमा जाहेणं' सक्के देवि दे देवराया सुहुमकाय अणिज्जुहिताणं भासं भासइ, ताहेणं सावज्जं भासं भासइ" न्यारे દેવેન્દ્ર દેવરાજ શક ખુલ્લે મેઢે બેલે છે ત્યારે તે સાવદ્ય ભાષા બોલે છે. એમ સમજવું અહિંયા આ પ્રમાણે વિચારવાનું છે –સૂફમકાય શબ્દને અર્થ शीरनी agen (नानासा) भुम से प्रभाए छ. “ अणिज्जूहित्ता" । અર્થ ઉત્તરાસંગ વિગેરેથી ઢાકયા વગર એ પ્રમાણે છે. અથવા સૂમિકાય શબ્દને
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy