SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ક भगवती सूत्रे मिथ्या असत्यम् अयथार्थतया प्रवचन नतिकूलं वदितुं शीलं यस्यासौ मिथ्यावादी मिथ्यादृष्टिरित्यर्थः । हे भदन्त | शो देवेन्द्रो देवराजः किं सम्यग्दष्टिमिथ्यादृष्टि १ इति भाव, भगवानाह - 'गोयमा' हे गौतम! 'सम्माबाई नो मिच्छाबाई' सम्यग्वादी सम्यग्दष्टिरस्ति नो मिथ्यावादी नो मिध्यादृष्टिः । अथ गौतमचतुर्विधभाषाविषये पृच्छति - 'सक्के णं भंते देविदे देवराया' शक्रः खलु भदन्त देवेन्द्रो देवराजः 'किं सच्चं भासं भास' किं सत्यां भाषां भाषते, 'मोसं भासं भासई' मृपा भाषां भापते, 'सच्चामोसं भासं भासई' सत्यमृपा भाषां भाषते 'असच्चामोसं भासं भासई' असत्यमृषा भाषां भापते ? हे भदन्त ! योऽयं देवराजः शकः स सत्यभावां वदति मृपामापां वदति अथवा सत्यमृपाभाषां वदति असत्यसृपां वा भाषां वदतीति प्रश्नः, भगवानाह - 'गोयमा' हे गौतम! 'सच्चपि भासं भासई' सत्यामपि भाषां भापते ग्वादी है । या प्रवचन से प्रतिकूलरूप असत्य पोलने का स्वभाववाला है - मिथ्यावादी है ? पूछने का भाव ऐसा है कि शक्र, सत्य बोलनेवाला है या मिथ्या बोलनेवाला है ? इसके उत्तर में प्रभु ने कहा- 'गोयमा ! सम्माबाई नो मिच्छावाई' हे गौतम देवेन्द्र देवराज शक्र सम्यग्वादी है। मिथ्यावादी नहीं है। अब गौतमः प्रभु से ऐसा पूछते हैं कि चार प्रकार की भाषा में से शक्र किस भाषा को बोलता है- 'सक्केणं भते । देविदे देवराया कि सच्चं भासं भासह, मोसं भासं भासह सच्चामोसं भासं भासह, असच्चामोसं भासं भासह' हे भदन्त । देवेन्द्र देवराज शक्र क्या स्वत्य भाषा बोलता है ? या असत्य भाषा बोलता है, या सत्यासत्यभाषा अर्थात् मिश्र भाषा बोलता है या असत्य मृषा भाषा अर्थात् વસ્તુનું એજ રૂપે કથન કરવું તે સમ્યવાદી છે અને પ્રવચનથી વિરૂદ્ધ અસત્ય ખેલવાના સ્વભાવવાળુ' હાય તે મિથ્યાવાદી, છે. પૂછવાના ભાવ એ છે કે સમ્યગ્ ખેલનાર છે, કે મિથ્યા ખાલવાવાળા છે તેના ઉત્તરમાં પ્રભુ કહે छे “ गोयमा ! सम्माबाई नो मिच्छावाई " हे गौतम | देवेन्द्र देवरान श सभ्यग् (सायु मोसे) वाही हे मिथ्यावादी नथी. હવે ગૌતમસ્વામી પ્રભુને એવું પૂછે છે કે ચાર પ્રકારની ભાષામાં શકે 35 लतनी भाषा मो . "सक्के णं भंते । देवि दे देवराया कि सच्चं भासं भासह मोसं भासं भासा सच्चामोसं भासं भाखइ असच्चा मोसं भासं હે ભગવન્ ! દેવેન્દ્ર દેવરાજ શું સત્ય ભાષા ખેલે છે? કે અસત્ય ભાષા ખેલે છે કે સત્યાસત્ય ભાષા ખાલે છે? અસત્ય મૃષા ભાષા માલે છે ? તેના ઉત્ત " भासइ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy