SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६७८ भगवतीसूत्रे वा ६ जानाति पश्यति, तत्तेनार्थेन माकन्दिकपुत्र! एवमुच्यते, छद्मस्था खलु मनुष्यः तेषां निर्जरापुद्गलानां नो किञ्चिद् अन्यत्वं वा ६ जानाति पश्यति, सूक्ष्मा ख ते पुद्गलाः मज्ञप्ताः श्रप्रणायुष्मन् ! सर्वलोकमपि च खलु ते अवगाह्य खलु तिष्ठन्ति, इतिच्छाया॥ व्याख्या स्पष्टा। नवरं तत्र 'ओमत्त' आमत्वम्-ऊनत्वम्, “तुच्छत्तं" तुच्छत्वम्-निस्सारत्वम् , 'गरुयत्तं लघुय' गुरुकत्व लघुकत्यं च स्पष्टम् । पुनश्च प्रश्नरयोत्तरसूत्रे-'देवे नि य णं अत्थेगइए' इति, मायेण देवः पटुपज्ञावान् भवतीति मनुष्येभ्यः देवग्रहगम् । तत्र देवोऽपि चास्त्येकका इति, यः कश्चिद्विशिष्टावधिज्ञानविकला स तेषां निर्जरापुद्गलानां क्रिश्चिद् अन्यत्वादि, न जानाति तर्हि कथं पुनर्मनुष्यो जानातीति । एकः कश्चिन्जानातीति प्रोक्तं तद् विशिष्टावधिज्ञानयुक्तो देवो जानातीति मत्वा कथितमिति । कियत्पर्यन्तमित्याह-'जाव तत्थ णं जे ते उवउत्ता ते जाणंति पासंति-आहारेति, से तेणटेण' यावत तत्र खलु ये ते उपयुक्तास्ते जानन्ति पश्यन्ति आहरनित तत्तेनार्थेन-तत् तेन कारणेन 'निक्खेवो भाणियव्वो त्ति' निक्षेपो भणितव्य इति, तत्र निक्षेप इति-न्यास:-मूत्रन्यास इति छन्मस्थमनुष्यादारभ्य वैमानिकपर्यन्तः सर्वोऽपि पाठः व्याख्यातसूत्रान्तरवर्ती जो कहा गया है वह विशिष्ट अवधिज्ञानयुक्त देव जानता है ऐसा मानकर कहा गया है। और वह 'जाव तत्थ णं जेते उवउत्ता ते जाणंति, आहारेति, से तेण?ण' यहां तक कहा गया है । 'निक्खेवो भाणिय. घोत्ति' ऐसा जो कहा है। उसका तात्पर्य ऐसा है कि छद्मस्थ मनुष्य से लेकर वैमानिकपर्यन्त सभी पाठ यहां ग्रहण कर लेना चाहिये । यह पाठ व्याख्यातसूत्रानन्तरवा चतुविशतिदण्डकरूप है। और प्रज्ञापना सूत्रके १५ वें पदमें स्थित प्रथमेन्द्रियोद्देशक का है। इसकी व्याख्या मैंने उसकी प्रमेयबोधिनी टीकामें की है। सो वहीं से છે તેમ કહ્યું છે, તે વિશેષ પ્રકારના અવધિજ્ઞાનવાળા દેવ જાણે છે તેમ માનીને ॐडयामा मायुं छे. अन ते 'जाव तत्थ णं जे ते उबत्ता ते जाणति, पासंति, आहारेति से तेणटेणं' तेभारे पागवामा छे ते! छे, छ. म त આહાર કરે છે તે કારણે મેં તે પ્રમાણે કહ્યું છે. આવાક્ય પર્યત કહેવામાં मा०यु छ 'निक्खेत्रो भाणियव्वोत्ति' मेरे ४धु छ, तेनु तात्पर्य से छ કે-છદ્મસ્થ મનુષ્યથી લઈને વૈમાનિક સુધી બધે જ પાઠ અહિયાં ગ્રહણ કર. આ પાઠ આ સૂત્રના પછીના સૂત્રમાં ચતુર્વિશતિ (વીસ) દંડકરૂપ છે. અને પ્રજ્ઞાપના સૂત્રના પંદરમાં પદમાં પ્રથમ ઈન્દ્રિય ઉદ્દેશકને છે તેની વ્યાખ્યા મેં તે સૂત્રની પ્રમેયબેધિની ટીકામાં કરી છે. તે ત્યાં જોઈ લેવી
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy