SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६७४ भगवतीस्त्रे केवली सर्वपि त्रैकालिक सूक्ष्म स्थूलं वा जीवादिकं जानात्येवेति कथितम् , साम्पतं छद्मस्थविषये प्रश्नयन्नाह-'छउमत्थे ण' इत्यादि, ___ मूलम्-“छ उमत्थे णं भंते! मणुस्से तेसिं निजरापोग्गलाणं किंचि अण्ण वा णाणत्तं वा एवं जहा इंदियउद्देसए पढमे जाव वेमाणिया जाव तत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारैति से तेणटेणं निक्खेवो भाणियन्वो त्ति, न पासंलि आहारैति ॥सू०३॥ छाया- छवास्था खलु भदन्त ! मनुषः तेषां निर्जरापुद्गलानां किश्चिदन्यत्वं था नानात्वं वा, एवं यथा इन्द्रियोद्देशके प्रयमे यावद्वैमानिकाः, पावत्तत्र खलु ये ते उपयुक्तास्ते जानन्ति पश्यन्ति आहरन्ति तत् तेनार्थेन निक्षेपो भणितव्य इति न पश्यन्ति आहरन्ति ॥ ३॥ टीका--'छउपस्थे णं भंते !' छद्मस्था खल्लु भदन्त ! छनस्थचेह निरतिशयो ग्राह्यो न तु सातिशयः 'मणुस्से' मनुष्यः 'तेसि निज्जरापोग्गलाणं' तेषां निर्जरा पुद्गलानाम् 'किचि' किञ्चित् 'अण्णत्तं वा णाणत्तं वा जाणइ वा, पासइ वा आहा. केवली समस्त त्रैकालिक सूक्ष्म स्थूल जीवादिक को जानते ही है ऐला कहा गया है, अब छद्मस्थ के विषय में प्रश्नोत्तर रूपमें कथन कियो जाता है-'छउत्थे णं भंते मनुस्से तेसिं निजरा पोग्गलाणं' इत्यादि। टीकार्थ--यहां छद्मस्थ शब्द से जो निरतिशय छद्मस्थ है उस का ग्रहण हुआ है, सातिशय छद्मस्थ का नहीं । इस प्रकार यहां माकन्दिक पुत्र अनगार ने प्रभु से ऐसा पूछा है कि हे भदन्त ! जो मनुष्य निरतिशय छद्मस्थ है वह 'तेसिं निजरापोग्गलाणं' उन निर्जरा કેવળી કેવળજ્ઞાનથી ત્રણે લોકના સમસ્ત સઘળા સૂક્ષ્મ જીવ અને સ્થળ જીવ વગેરેને સાક્ષાત્ જાણે છે તેમ કહેવાઈ ગયું છે. હવે છવાસ્થના વિષયમાં प्रश्नोत्तर ३५मा ४थन ४२वामां आवे छे. 'छउमत्थे णं भंते ! मणुरसे निज्जरापोग्गलाणं' त्यादि. ટીકાર્થી-છવાસ્થ સાતિશય અને નિરતિશય એમ બે પ્રકારના છે. તેમાં અહિયાં છઘસ્થ શબ્દથી જે નિરતિશય છ9 છે, તેઓનું ગ્રહણ થયું છે. સાતિશય છઘનું નહીં. આ રીતે અહિયાં માકંદીપુત્ર અનગારે પ્રભુને એવું पूछ्यु छे 3-3 मवानुरे मनुष्य नितिशय भस्थ छ, त देसि निज्जरा
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy