SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०३ सू०१ पृथ्वीकायादीनामन्तक्रियानिरूपणम् ६५५ सुदुमादेवसंप : आलीनभद्रकः, विनीतः, इति विशेपणानां तृतीयशतकीय व्रतीयोदेशकोक्तानां सङ्ग्रहो भवति, 'जाव पज्जुवासमाणे एवं वयासी' यावत्पर्युपासीन एवमवादीत् , अत्र यावत्पदेन वन्दते नमस्यति, वन्दित्वा नमस्यित्वा त्रिविधया पयुपासनया इत्यन्तप्रकरणस्य ग्रहणं भवतीति । किमुक्तवान् माकन्दिकपुत्रो भगवन्तं तत्राह-'से गुर्ग' इत्यादि, ‘से गुणं भंते!' तन्न्न खलु भदन्त ! 'काउलेस्से पुढवीकाइए' कापोतिकलेश्यः पृथिवीकायिकः, 'काउलेस्से हितो पुढवीकाइएहितो' कापोतिकलेश्येभ्यः पृथिवीकायिकेभ्यः 'अणंतर उन्नट्टित्ता' अनन्तरम्-अन्तररहितं यथास्यात्तथा उद्धृत्य-निःसृत्य कापोतिकलेश्यावान् पृथिवीकायिको जीवः पृथिवीकायादुद्वृत्य-निामृत्य मृत्वेति यावत् 'माणुस्सं विरह लभइ' मानुष्यं मनुष्यसम्बन्धिनं विग्रह- शरीरं लभते- अवच्छेदकता संबन्धेन लोभ ये कषायें प्रतनु-पतली थी । 'मृदुमार्दवसंपन्नः' मृदुमार्दव गुण से ये सहित थे, 'आलीनभद्रका, तृतीय शतक के तृतीय उद्देश में कहे गये हैं । 'जाव पज्जुवालमागे एवं वयासी' यावत् पर्युपासना करते हुए इन्होंने ऐसा पूछा-यहां यावत्पद से 'चन्दते, नमस्थति, वन्दित्वा नमस्यित्वा त्रिविधया पर्युपासनया' इन पदों का ग्रहण हुआ है। 'से गूण भंते ! काउलेस्से पुढवीकाइए' माकंदिपुत्रने जो कहा-पूछा वही सब अब यहां से प्रकट किया जाता है-उनने पूछा-हे भदन्त जो पृथ्वीकायिक जीव कापोतलेश्यावाला है वह 'काउलेस्लेहितो पुढवीकाइ. एहितो' कापोतिकलेश्यावाले अन्य पृथिवीकायिक जीवों में से- 'अणंतरं- उव्वहिता' अन्तर रहित-तुरत-मरकर 'माणुस्सं विग्गहं लभइ' સ્વભાવથી જ તેઓના ક્રોધ, માન, માયા, અને લેભ એ કષાયે પ્રતનું હલકા थया ता. 'मृदुमदवसपन्नः तसा भू-भ भाई शुशुवामा उता. 'आलीन भद्रक विनीतः' तेस मासीनम-२३नी माज्ञा प्रभारी पत नथी मद्रप्रति. વાળા હતા અને વિનયવાન હતા. આ તમામ વિશેષણે ત્રીજા શતકના ત્રીજા देशमा म माया छे 'जाव पज्जुवासमाणे एव वयासी' यावत मानवयन અને કાયથી પર્યાપાસના કરતાં કરતાં તે માંકદિય પુત્રે પ્રભુને આ પ્રમાણે ५७यु. म. याप.५४थी 'वंदते, नमस्यति, वन्दित्वा, नसस्थित्वा त्रिविधया पर्युपासनया' मा पहानी संग्रह थयो छे. “से गुणं भते! काउलेस्से पुढविकाइए' मा अपातश्यापामा पृथ्वी43 42. 'काउलेस्सेहितो पुढवीकाइएहितो' अतिश्यावा. मी. पृथ्वीयि ७वामाथी 'अणंतर' उव्वद्वित्ता' अन्तरविना अर्थात् मरण पाभान तत 'माणुस्सं विगई लभइ'
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy