SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रमेयञ्चन्द्रिका टीका शे०१८ उ०३ सू० १ पृथ्वीकायादीनामन्तक्रिया निरूपणम् ६६३ खलु आयः । कापोतिकलेश्यो वनस्पतिकायिकोऽपि यावदन्तं करोति, सत्यः खलु एषोऽर्थः, अहमपि खलु आर्याः ! एवमाख्यामि, भाषे, प्रज्ञापयामि प्ररूपयामि, एवं खलु आर्याः । कृष्णलेश्यः पृथिवीकायिकः कृष्णलेश्येभ्यः पृथिवीकायिकेभ्यो यावदन्तं करोति, एवं खलु आर्याः । नीललेश्यः पृथिवीकायिको यावदन्तं करोति, एवं कापोतिकलेश्योऽपि यथा पृथिवीकायिक एवमष्कायिकोऽपि एवं वनस्पतिकायिकोऽपि, सत्यः खलु एषोऽर्थः । तदेवं भदन्त ! तदेवं भदन्त ! इति श्रमणा निर्ग्रन्थाः श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा यत्रैव माकन्दिकपुत्रोऽनगारस्तत्रैवोपागच्छन्ति उपागत्य माकन्दिकपुत्रम् अनगारं चन्दन्ते नमस्यन्ति, चन्दित्वा नमस्थित्वा एतमर्थं सम्यग्र विनयेन भूयो भूयः क्षमयन्तिः ॥ १ । टीका- 'ते काले तेणं समएणं' तस्मिन् काळे तस्मिन् समये 'रायगिहे नयरे होत्था' राजगृह नगरमासीत् 'वण्गओ' वर्णक' - चम्पापुरी वर्णनवदस्यापि राजगृहस्य वर्णन विधेयम् 'गुणसिलए वेइए' गुणशिलकं चैत्यम् - उद्यानमासीत् तीसरे उद्देशे का प्रारंभ १८ वे शतक के इस तृतीय उद्देशक का प्रारम्भ पृथिकायादिकों की अन्तक्रिया कहने के लिये हुआ है। क्योंकि द्वितीय उद्देशक में कार्तिक अनगार की अन्तक्रिया कही गई है। अतः अन्तक्रिया का प्रकरण चालू है । 'तेणं कालेणं तेणं समपूर्ण' इत्यादि । टीकार्थ- 'ते काणं तेणं समएणं' उस काल और उस समय में 'रायगिहे नरे होत्था' राजगृह नामका नगर था 'वन्नओ' औपपातिकसूत्र में वर्णित हुई चम्पानगरी के जैसा इसका वर्णन जानना चाहिये । 'गुणसिलए चेहए' इस राजगृहनगर में चैत्य - उद्यान था, ત્રીજા ઉદ્દેશાના પ્રારંભ ખીજા ઉદ્દેશામાં કાર્તિક અનગારની અન્તક્રિયાના સબધમાં કહેવામાં આવ્યુ છે. જેથી ક્રિયાના અધિકાર ચાલુ હેાવાથી આ ત્રીજા ઉદ્દેશાના પ્રારભ પૃથ્વિન્પાદકોની અંતક્રિયા કહેવા માટે કરવામાં આવેલ છે. તેનુ पहेतु सूत्र या प्रमाये छे - 'तेणं कालेणं तेणं समएणं' त्याहि । टीडअर्थ - 'वेणं कालेर्ण तेणं समएणे' ते अने भने ते समये 'रायगिहे नाम नयरे होत्था' रामगड नामनु' नगर तु'. 'वण्णओ' गोपपाति सूत्रमां व वेस धानगरी अभाबे तेतुं वर्षान समन्धु': 'गुणसिलप चेइए' मा राम्भ हुनग
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy