SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६३२ भगवती तुष्ट चित्ता नन्दितः प्रीतिभनाः परमसीमनस्यितो हर्षवशविसर्पदयो मुनिमुव्रतम् अर्हन्तं वन्दते नमस्यति वन्दित्वा नमस्यित्वा मुनिसुव्रतस्याहतोऽन्तिकाद सहसानवनादुद्यानात् इत्यन्तस्य प्रकरणस्य ग्रहणं भवति । 'पडिणिकावमित्ता' प्रतिनिष्क्रम्य 'जेणे हथिणापुरे नयरे' यौव हस्तिनापुर नगरम् 'जेणेव सप गि' यत्रैव स्वकं गृहम् 'तेणेव उवागच्छई' तत्रैव उपागच्छति 'उपगच्छिता' उपागत्य 'णेगमहमहस्सं सदावेई' नैगमाप्टसहस्रकं शब्दयति सहाविना' शब्दयित्वा आय एवं व्यासी' एवमवादीतू एवं वक्ष्यमाणप्रकारेणोक्तमान्, 'एवं खच देवाणुप्पिया' एवं खलु हे देवानुपियाः ! 'मए गुणिसुव्यय रस आहओ अतिए धम्मे निसने' मया मुनिसुवन नमंसित्ता मुणिमुक्यास नियाभो सहसंबवणामो उजाणाओ' इस पाठका संग्रह हुआ है। इस प्रकार मुनिसुव्रत अर्हन्त के पास से उठ. कर उस सहस्राम्रवन से बाहर निकले हुए चे कार्तिक सेठ 'जेणेव हधिणापुरे नयरे' जहां पर हस्तिनापुर नगर था। 'जेणेव सप गिहे और उसमें भी जहां पर अपना गृह था। तेणेच उवागच्छइ' वहां पर आये 'उवागच्छित्तो नेगमहसहस्सं सदावेद' वहां आकर के उन्होंने १००८ वणिरजनों को बुलाया। 'सदावित्ता एवं क्यासी' बुलाकर उनसे ऐसा कहा 'एवं खलु देवाणुप्पिया! मए मुणितुम्क्यस्स अरहो अंतिए धम्मे निसंते' हे देवानुप्रियो ! मैंने मुनिसुव्रत अर्हन्त के पास सहसंबवणाओ उज्जाणाओ" . ५४नेस थय। छे. तन मथ પ્રમાણે છે. મુનિસુવ્રત ભગવાને આ પ્રમાણે કહ્યું ત્યારે તેના મનમાં અત્યંત આનંદ થયે હર્ષ અને સંતોષ થયે. મનમાં પ્રેમ છવાઈ ગયે. અત્યંત અનુરાગથી તેનું મન ભરાઈ ગયું અપાર હર્ષથી તેનું હૃદય ઉછળવા લાગ્યું તે પછી તેણે મુનિસુવ્રત ભગવાનને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને મુનિસુવ્રત ભગવાન પાસેથી ઉઠીને સહસ્સામ્રવન ઉદ્યાનથી બહાર નીકળ્યો. આ રીતે તે કાર્તિક શેઠ મુનિ સુવ્રત અહંત પાસેથી हीये ते ससा माथी मा२ नान्यो, ५२ नाजीर "जेणेव हत्थिणापुरे नयरे" ज्या स्तिनापुर नगर तु. मन "जेणेव सएगिहे" awi wया पातानु घर सेतु "तेणेव उवागच्छई" त्यो त भाव्या. "उवागच्छित्ता नेगमद्वसहस्सं सद्दोवेइ" या शापान तेरी मे १२ मा पyिs सनाने मोसाव्या "सहावित्ता एवं वयासी" मालापान माने तो मा प्रभाये यु. “एवं खलु देवाणुप्पिया मए मुणिसुव्वयस्स अरहओ अंतिए घम्मे निसंते” २ वानुप्रियो मे मुनिसुव्रत भडतनी पासेथी धर्मना
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy