SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० २ सू० १ जीवानां जराशोकादिनिरूपणम् ४५ ___ छाया-राजगृहे यावत् एवमवादीत् जीवानां भदन्त किं जरा शोकः ? गौतम ! जीवानां जरापि शोकोपि । तत्केनार्थेन भदन्त एवमुच्यते यावत् शोकोपि? गौतम ! ये खलु जीवा शारीरं वेदनं वेदयन्ति तेषां खलु जीवानां जरा, ये खलु जीवाः मानसं वेदनं वेदयन्ति तेषां खलु जीवानां शोकः, तत्तेनार्थेन यावत् शोकोपि, एवं नैरयिकाणामपि एवं यावत् स्तनितकुमाराणाम् पृथिवीकायिकानां खल्ल भदन्त ! किं जराशोकः? गौतम! पृथिवीकायिकानां जरा न शोकः । तत्केनार्थेन यावत् न शोका गौतम ! पृथिवीकायिकाः खलु शारीर वेदनं वेदयन्ति नों मानसं वेदनं वेदयन्ति तत्तेनार्थेन यावत् नो शोका, एवं यावत् चतुरिन्द्रियाणाम् शेषाणां यथा जीवानाम् यावद्वैमानिकानाम् । तदेवं भदन्त तदेवं भदन्त इति यावत् पर्युपास्ते ॥५०१॥ टीका-'रायगिहे नाव एवं वयासो' राजगृहे यावत् पर्पत् निर्गता, धर्मकथा कथिता, पर्पत प्रतिगता, शुश्रूषमाणो नमस्यन् विनयेन माञ्जलिपुटो गौतम एवंमवादी 'जीगणं भंते' जीवानां खल भदन्त 'किं जरासोगे कि जरा शोकः ? 'जरेति जरणं जरा वयसो हानिः वृद्धावस्थेत्यर्थः, शारीरदुःखस्वरूपा वा, अतो यदन्यदपि शारीरं दुःखं तदपि जरयोपलक्षितं भवति, तथा शोकः शोचनंदैन्यम् 'रायगिहे जाव' इत्यादि। टीकार्थ-'रायगिहे जाव एवं व्याप्ती' रायगृह में यावत् पर्षत् निकली धमकथा प्रभुने कही, सुनकर वह परिषदा पोछे अपने स्थान पर चली 'गई शुषमाण गौतमने विनयपूर्वक नमस्कार करते हुए प्रातलिपट होकर प्रभु से ऐसा पूछा-'जीवा णं भते! किं जरा सोगे' हे भदन्त । जीवों के क्यों वयकी हानिरूप जरावस्था-अथवा शारीरीक दुःखस्वरूप तथा और भी अन्य शारीरिक दुःखरूप अवस्थाएं जो कि यहां जरा. पद से उपलक्षित हुइ हैं वे सव तथा शोक जितने भी मानसिक दुःख Note:-" रायगिहे जाव एवं वयासी" २४मा महावीर प्रभु पधार्या પરીષદ તેમના દર્શન અને વંદના માટે નીકળી પ્રભુએ ધર્મકથા કહી ધર્મકથા સાંભળીને તે પરિષદ પાછી પિતાપિતાને સ્થાને ચાલી ગઈ તે પછી પ્રભુની વિયાવચ્ચ (સેવા) કરતા ગૌતમ સ્વામીએ વિનયપૂર્વક પ્રભુને નમસ્કાર पहनी शन मा प्रमाणे पूछयु. “जीवाणं भंते ! किं जरा सोगे" હે ભગવન્! જીવેને ઉમરની હાની રૂપે જરાવસ્થા (વૃદ્ધપણુ) અને શરીર સંબંધથી દુઃખ સ્વરૂપ અવસ્થા કે જે અહિં જરા પદથી બતાવવામાં આવી છે. તે તથા શોક જેટલા માનસિક દુખે છે કે તેને અહીં શેક શબ્દથી
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy