SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६३० भगवतीने ___छाया-वतः खलु स कार्निका श्रेष्ठी यावत्मतिनिक्रामवि, प्रनिनिष्कम्य यत्रैव हस्तिनापुर नगरम्, यत्रैव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य नंगमाष्ट सहस्त्रं शब्दयति शब्दपित्या एवमवादीत् एवं खलु देवानुप्रियाः! मया मुनिमग्रतस्याहतोऽन्ति के धो निशान्त:, सोऽपि च मे धर्म इट: मनीयः अभिरोचितः, तत: खलु अहं देवानुपियाः ! संसारभयो द्विग्नो यावन् पत्र नामि तद् यूयं खलु देवानु मियाः किं कुरुत, कि व्यवस्यत किं युष्माकं हृदयेप्सिनम् , किं यूप्माकं सामध्यम ततः खलु तत् नैगमाष्टमसमपि तं कात्तिक श्रेष्ठिनम् एवमवादी-यदि खलु देवानपियाः। संपारमयोद्विग्ना यावत मत्रजिष्यन्ति, अस्माकं देवानुपिया! किगन्यदालम्पनं वा आधारो या मविबन्यो वा, वयमपि खलु देवानुपियाः। संसारभयोद्विग्नाः भीताः, जन्ममरणागाम् देवानुपियः साई मुनिमुनवस्याहनोऽन्तिके मुण्डा भूत्वा अगाराद् अनगारितां प्रबजामः । ततः खलस कार्तिकः श्रेठी । नगमाष्टसहस्रमेवम् अवादी यदि खलु देवानुप्रियाः यूयं संसारमयोद्विग्नाः भीता जन्ममरणाभ्याम् मया सार्द्ध मुनिसुव्रतो यावत् मत्र नत तद् गच्छत खलु यूयं देवानुपियाः स्वकेपु गृहेषु विपुलमशनं यावद् उपस्कारयत, मित्रज्ञाति० याद पुरतो ज्येष्ठपुत्रान् कुटुम्वे स्थापयत स्थापयित्वा तं मित्र ज्ञाति० यावद् ज्येष्ठ पुत्रान् आपृच्छतु आपृच्छय पुरुषसहस्रवाहिनीः शिविका दुरोहत, दुरुम मित्र. ज्ञाति यावत् परिनतैः ज्येष्ठपुत्रैश्च समनुगम्यमानमार्गाः सर्वदा यावद्रवेण अकालपरिहीणमेव ममान्तिके प्रादुर्भवत । ततः खलु ते नगमाष्टसहस्रनपि कातिकस्य श्रेष्ठिन एतमर्थ विनयेन मतिशयन्ति प्रतिश्रुन्य यत्रैव स्वकाः स्त्रकाः गृहा स्तत्रैवोपागच्छन्ति उपागत्य विपुलमशनं यावदुपस्कारयन्ति उमस्कार्य मित्रज्ञाति. यावत् तस्यैव मित्रज्ञाति यावत् पुरतो ज्येष्ठ पुत्रान् कुटुम्ने स्थापयन्ति स्थापयित्वा तं मित्रज्ञाति यावज्जेष्ठपुत्रांच आपृच्छन्ति, आपृच्छय पुरुषसहस्रवादिनी शिविका दुरोहन्ति दूरुह्य मित्र ज्ञाति यावत् परिजनेन ज्येष्ठपुत्रैव समनुगम्यमानः मांगाः सर्वद्धर्या यावद् रवेग अकालपरिहीणमेन कात्तिकस्य श्रेष्ठिनोऽन्तिके मादुर्भवन्ति । ततः स कार्तिकः श्रेष्ठी विपुलमशनं ४ यथा गङ्गरत्तो यावद् मित्र ज्ञाति यावत् परिजनेन ज्येष्ठपुत्रेण नैगमाष्टप्सहस्रेण व समनुगम्यमानमार्गाः सर्वद्धा याबद्रवेण हस्तिनापुर नगरं मध्यमध्येन यथा गङ्गदत्तो यावद् आदीप्तः खलु भदन्त ! लोकः, प्रदीप्तः खलु भदन्त ! लोकः, आदीप्तपदीप्तः खलु भदन्त ! लोको यावदनुगामिकतायै भविष्पति, एवमेव ममापि एक आत्माभाण्ड इष्टः कान्तः पियो मनोज्ञो मन आमः, एष मे निस्तारितः सन् संसारव्युच्छेदकरो भविष्यति, ___ सदिच्छामि खलु भदन्त ! नेगमाष्टसहस्रग सार्ध देवानुप्रियः स्वयमेव प्रवाजितुं
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy