SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ मैन्द्रिका टीका श०१८ ३०२ ०१ कात्तिकश्रेष्ठिनश्चरमत्वनिरूपणम् ६२५ सेट्टी मुनिसुव्वयस्स अरहओ अंतिर धम्म सोच्चा निसम्म' ततः खलुस कार्त्तिकः श्रेष्ठी मुनिसुव्रतस्या तोsन्तिके धर्मं श्रुत्वा निशम्य - हृदये अवधार्य 'हृट्ठ ० उहाए उहे ।' हृष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्थितो हर्षवशविसर्प हृदयः उत्था उत्तिष्ठति, 'उडाए उट्ठेत्ता' उत्थया उत्थाय 'पुणिसुन्वयं जाव एवं वयासी' मुनिसुव्रतं यावदेवमवादीत् अत्र यावत्पदेन 'अरह' तिक्खुत्तो आयाहिणवयाहिणं करेइ करिता बंदर नमसइ वंदिता नमसित्ता' एतदन्तस्य संग्रहो भवति, एवं स कार्त्तिकः श्रेष्ठी मुनिसुन्नतमर्दन्तं त्रिः कृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दिता नमस्त्वैिवमवादीत् जाव एवमेयं भंवे !' यावद् एवमेतद् भदन्त । अत्र यावत्पदेन 'सदहामि णं भंते ! नियं पात्रयणं, पत्तियामि णं अंते ! निग्गंथं पावयर्ण, अन्भुट्ठेमिणं भंते । निग्गंथ यावत् परिषद् बिसर्जित हो गई। 'तए णं से कत्तिए सेट्ठी मुणिमुव्वयस्स अरहभी अंतिए धम्मं सोच्चा निसम्म' इसके बाद वह कार्तिक सेठ मुनिसुव्रत अर्हन से धर्मोपदेश सुनकर और उसे हृदय में धारण कर 'ह० उडाए उडे' बहुत हो अधिक हृष्टतुष्ट चित्तानन्दित हुआ । और अपने आप ही गृहीत स्थान से उठा यहां 'प्रीतिमनाः परमसौमनस्थितो, हर्षवशविसर्पन् हृदय इन पदों को भी कह लेना चाहिये । 'मुनित्रयं जाब एवं वयासी' उठकर उसने मुनिसुव्रत अर्हन् की आदक्षिणा प्रदक्षिणा पूर्वक उनकी वन्दना की नमस्कार किया वन्दना नमस्कार कर फिर उसने प्रभुसे इस प्रकार कहा - 'जाब एवमेयं भंते ! सद्दहामि णं भंते निग्गंथं पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथ पावणं अभुट्टेमिणं भंते । निग्गंथं पाचवणं' हे भदन्त ! કાર્તિક શેઠ મુનિસુવ્રત પાસેથી ધનું શ્રવણ કરીને યાવત્ પિરષદ પાતપોતાના स्थाने पाछी गई. "तरणं कचिए सेट्टी मुनिसुव्वयस्स अरहओ अंतिए धम्म खोच्चा निसम्म' अने तेने हृध्यमां उरीने "हट्टतुट्ट, उट्ठाए उट्ठेइ" ते धो ४ हृष्टतुष्टઅને આનંદ ચિત્તવાળા થયા અને પાતે જ પાતાની જાતે જ તે સ્થાનથી उठ्यो मडियां “प्रीतिमनाः परमसौमनस्थितो हर्षवशविसर्पद हृदयः' मा यही पशु समन्न्वा. "मुनिसुव्वयं जाव एवं वयासी" तेथे उडीने भुनिसुव्रत भईन्तनी દક્ષિણ પ્રદક્ષિણાપૂર્ણાંક વન્દના કરી નમસ્કાર કર્યાં વન્દના નમસ્કાર કરીને ते पछी तेथे असुन या प्रभा - "जाव एवमेयं भंते! सदद्दामि गं भंते! निग्गंथं पावयणं' पत्तियामि णं भंते! निगांथं पावयणं, अभुद्वेमि णं भंते ! भ० ७९
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy