SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे 'पंचहि पज्जत्तीहि पंचहि अपज्जतीहिं जहा आहारओ' पञ्चभिः पर्याप्तिभिः पर्याप्तः पञ्चभिर्याप्तिमिरपर्याप्तो यथा आहारकः पञ्च पर्याप्त्या पर्याप्तः पञ्चापत्या आहारकत्रदेव स्याचरमः स्यादचरमः, 'सव्वत्य एगतपुहुते दंडगा भाणियन्वा' सर्वत्रे पृथक्त्वेन दण्डका भणितव्याः, सर्वपदे एकस्ववहुत्वाभ्यां पञ्च पर्याप्त्या पर्याप्तः पञ्चापर्याप्त्याऽपर्याप्तः आहारकवदेव स्याच्चरमः स्यादचरम इति । 'इमा लक्वणगादा' इयं लक्षणगाथा चरमत्वाचरमत्रयोः संग्राहिका वर्तते, 'जो जं' इत्यादि 'जो' यः - जीव नारकादिः 'जं भाव' जीवनारकत्वादि भावम् अपवितं प्रपतितं वा 'पुणो' पुनः 'पावि'हद्द' मास्पति लप्यते स जीवादि 'तेण' तेन भावेन-तद्भावापेक्षया 'अचरिमो होई अचरमो भवति, तथा - 'जस्स' यस्य जीवादे 'जेण भावेण' येन भावेन-जीवादिरूपेण 'अव वियोगो' अत्यन्त वियोग :- सर्वथा विरहो भवति 'सो' स जीवादिः में चरम नहीं है किन्तु अचरम ही ही है 'पंचाहिँ पज्जतीहि पंचहि अपज्जत्ती हि जहा आहारओ' आहारक के जैसा पांच पर्याप्तियों से पर्याप्त जीव और पांच अपर्याप्तियों से अपर्याप्त जीव कदाचित् चरम और कदाचित् अचरम होता है । 'सव्वत्थ एनत्तपुहुत्तेणं दंडगा भाणिवा' सर्वत्र पदों में एकवचन और बहुवचन को आश्रित करके दण्डक कहना चाहिये । 'इमा लक्खण गाहा' यह लक्षण गाथा चरमत्व और अचरमत्व की संग्राहिका है- 'जे जे' इत्यादि जो जीव एवं नारकादि जीवत्व एवं नारकादिभाव को चाहे वह अप्रपतित हो या प्रप्रतित हो पुनः प्राप्त करेगा वह जीवादि उस भाव की अपेक्षा से अचरम होता है । तथा जिस जीवादिका जिस जीवादिरूप भाव से अत्यन्त वियोग-सर्वथा ६०८ छे. 'पंचहि पज्जतीहि पंचहि अज्जतीहि जदा आहारभो' भाडार अमा પાંચ પર્યાપ્તિથી પર્યાપ્ત છત્ર અને પાંચ અપŠપ્તિથી અપર્યાપ્તજીવ કાઈवार यरभ भने अर्धवार अयरम होय हे 'सव्वत्थ एगत्तपुहुत्तेणं दंडगा भाणियव्वा' બધા પટ્ટામાં એકવચન અને બહુવચનને આશ્રય કરીને દડક બનાવી લેવા 'इमा लक्खणगाहा' मा सक्षणु गाथा यरभयाशा मने अयरमपानी संग्राह छे. 'जो जे' इत्याहि ? अब भने नारअहि अपयशाने अने नाराहि भावने ચાહતા તે પતિત ન હોય કે પતિત હાય ફરીથી પ્રાપ્ત કરશે તે જીવ વિગેરે તે ભાવની અપેક્ષાથી અચરમ હાય છે તથા જે જીવાદિના જે જીગાહિરૂપ ભાવની અપેક્ષાથી અત્યન્તવિયાગ–સર્વથા વિરહ હાય છે, તે જીવાદ્ધિ તે ભાવની અપેક્ષાથી ચરમ હાય છે.
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy