SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५३० भगवती सूत्रे अथ चतुर्दशोदेशकः प्रारभ्यते । सुवर्णकुमारवक्तव्यतामाह - 'सुवण्णकुमारा णं भंते' इत्यादि । मूलम् - सुवण्णकुमाराणं भंते! सव्वे समाहारा सव्वे समुसासनिस्सासा एवं चैव सेवं भंते ! सेवं भंते! ति ॥सू० १॥ छाया -- सुवर्णकुमाराः खलु भदन्त ! सर्वे समाहाराः सर्वे समोच्छ्वासनिःश्वासाः एवमेव । तदेवं भदन्त ! तदेवं भदन्त । इति ॥०१॥ टीका - - ' सुवण्णकुमाराणं भंते ।' सुवर्णकुमाराः खलु भदन्त ! 'सन्वे समादारा सन्ने समुहसासनिस्सासा' सर्वे समानाहाराः सर्वे समोच्छ्रवासनिःश्वासा इत्यादि । 'एवं चेव' एवमेव यथा नागकुमारवक्तव्यतायां कथितं तत् सर्वं निरवशेषं सुवर्णकुमारेषु अपि वक्तव्यमेवेति 'सेव भंते ! सेत्र भंते! त्ति' तदेव चौदहवें उद्देशे का प्रारंभ 'सुवण्णकुमाराणं भंते! सच्चे समाहारा' इत्यादि । टीकार्थ - - ' सुवण्णकुमाराणं भंते! सव्वे समाहारा०' हे भदन्त ! समस्त सुवर्णकुमार समान आहारवाले और समान उच्छ्वासनिःश्वासवाले हैं क्या ? इत्यादि प्रश्न | 'एवं चेव' हे गौतम ! जैसा कथन नागकुमारों की वक्तव्यता में किया गया है वही सब सुवर्णकुमारों की वक्तव्यता में भी कहलेना चाहिये | 'सेवं भ'ते सेवं भते । त्ति' हे भदन्त | आपने जो नागकु ચૌદમા ઉદ્દેશાના પ્રારંભ– " सुवण्णकुमारा णं भंते ! सव्वे समाहारा" ४त्याहि टीडार्थ - " सुवण्णकुमारा णं भंते! सव्वे समाहारा निष्वासा " ભગવન્ બધા જ સુવણુ મારે શુ અને સમાન श्वास નિશ્વાસ વાળા હાય उत्तरभां अलु हे छे है- “ एवं चेव" हे गौतम नागञ्जभारोनी वक्तव्यताभां જે પ્રમાણેનુ કથન કરવામાં આવ્યુ છે, તે જ सुवथुङ्कुभारोनी वक्तव्यताभां पशु समभवु “सेवं भंते ભગવત્ આપે નાગકુમારના બહાનાથી સુવર્ણ કુમારેશના सव्वे समुस्सास સમાન આહારવાળા छे ? આ પ્રશ્નના પ્રમાણે સઘળું કથન सेवं भंते त्ति” डे વિષયમાં જે કથન
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy