SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श० १७ उ०१२ सू०१ एकेन्द्रियाणामाहारादिनिरूपणम् ५२३ द्वितीयोदेशके पृथिवीकाम करणे 'पुढवीकाइयाणं आहारकम्मवण्णलेस्सा जहा नेरइयाण' इत्युक्तम् अत्र आहारशब्देन शरीरश्वासोच्छ्वासयोर्ग्रहणं भवति तेन ये इमे एकन्द्रिया जीवास्ते न समाहारवन्तो न समशरीरवन्तो नवा समोच्छ्वासनिःश्वासवन्तः न समकर्मवर्णलेश्यावन्तः नवा समानायुष्काः समोपपन्नकाः समोत्पत्तिवन्तः किन्तु वेदनाक्रिययोः समानत्वं वर्त्ततेऽतः एकेन्द्रियाः समवेदनावन्तः समक्रियावन्तश्च भवन्तीति । प्रथमशतकीयद्वितीयोदेश के पृथिवीकायिकवक्तव्यतावदिहापि वक्तव्यमितिभावः । कियत्पर्यन्तमित्याह - 'जाव समाउया ' एकेन्द्रियों की वक्तव्यता यहां कह लेनी चाहिये । 'जाव समाज्या समोववन्नगा' यावत् एकेन्द्रिय जीव न समान आयुवाले होते हैं और न समान उत्पत्तिवाले होते हैं । तात्पर्य इसका ऐसा है कि प्रथमशतकीय द्वितीय उद्देशक में पृथिवीकाय के प्रकरण में 'पुढविकाइयाणं आहारकम्मवण्णलेस्सा जहा नेरइयाणं' ऐसा कहा गया है। यहां आहार शब्द से शरीर, और श्वासोच्छ्वाल का ग्रहण हुआ है । इससे जो ये एकेन्द्रिय जीव है वे न समान आहारवाले हैं न समान शरीरवाले हैं, न समान श्वासोच्छ्वासवाले हैं न समान कर्म, वर्णवाले हैं न समान आयुवाले हैं, न समान उत्पत्तिवाले हैं, किन्तु वेदना और क्रिया में समानताबाले हैं । इस प्रकार की प्रथम शतकीय द्वितीय उद्देशक में पृथिवीकायिकवक्तव्यता के जैसा यहां पर भी वह प्रभाषेनु' सधणु उथन अडियां पशु उडी बेवु 'जाव समाच्या समोववन्नगा' ચાવત્ તે એકેન્દ્રિય જીવ સમાન આયુવાળા હાતા નથી, અને સમાન ઉત્પત્તિવાળાપણુ હાતા નથી. આ કથનનું તાત્પર્ય એવુ છે કે પહેલા શતકના मील उद्देशाभां पृथ्वीठायिना प्रश्शुभां 'पुढविकाइया णं आहारकम्म वण्णलेस्सा जहा नेरइयाणं' मा प्रभाये उद्धुं छे. मडियां भाडार शम्हथी शरीर भने શ્વાસેાશ્વાસનું ગ્રહણુ થયુ છે. તેથી જે આ એકેન્દ્રિય જીવા છે તે સમાન આહારવાળા હાતા નથી, સમાન શરીરવાળા હાતા નથી. સમાન શ્વાસોચ્છ્વાસ નિશ્વાસવાળા પણ હાતા નથી સમાન કમ, અને સમાન વણુ વાળા પશુ હાતા નથી સમાન આસુવાળા પણ હાતા નથી. સમાન ઉત્પત્તિવાળા પણુ હાતા નથી, પર ંતુ વેદના અને ક્રિયામાં સમાનતાવાળા છે. આ રીતની પહેલા શતકના ખીજા ઉદ્દેશામા પૃથ્વીકાયિક જીવની વક્તવ્યતા પ્રકટ કરવામાં આથી છે. તેજ પ્રમાણેની વક્તવ્યતા અદ્ઘિ પણ કહેવી. તે વક્તવ્યતા જાય समाउया' त्यिाहि या सुधी खडीयां डेवी, तेभ सभ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy